Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabhagavato,
lokajeṭṭhassa tādino;
Vipine cetiyaṃ āsi,
vāḷamigasamākule.
Na koci visahi gantuṃ,
cetiyaṃ abhivandituṃ;
Tiṇakaṭṭhalatonaddhaṃ,
paluggaṃ āsi cetiyaṃ.
Vanakammiko tadā āsiṃ,
pitumātumatenahaṃ;
Addasaṃ vipine thūpaṃ,
luggaṃ tiṇalatākulaṃ.
Disvānāhaṃ buddhathūpaṃ,
garucittaṃ upaṭṭhahiṃ;
Buddhaseṭṭhassa thūpoyaṃ,
paluggo acchatī vane.
Nacchannaṃ nappatirūpaṃ,
jānantassa guṇāguṇaṃ;
Buddhathūpaṃ asodhetvā,
aññaṃ kammaṃ payojaye.
Tiṇakaṭṭhañca valliñca,
sodhayitvāna cetiye;
Vanditvā aṭṭha vārāni,
paṭikuṭiko agacchahaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
sovaṇṇaṃ sapabhassaraṃ;
Saṭṭhiyojanamubbiddhaṃ,
tiṃsayojanavitthataṃ.
Tisatāni ca vārāni,
devarajjamakārayiṃ;
Pañcavīsatikkhattuñca,
cakkavattī ahosahaṃ.
Bhavābhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
sodhanāya idaṃ phalaṃ.
Sivikā hatthikhandhena,
vipine gacchato mama;
Yaṃ yaṃ disāhaṃ gacchāmi,
saraṇaṃ sampate vanaṃ.
Khāṇuṃ vā kaṇṭakaṃ vāpi,
nāhaṃ passāmi cakkhunā;
Puññakammena saṃyutto,
sayamevāpanīyare.
Kuṭṭhaṃ gaṇḍo kilāso ca,
apamāro vitacchikā;
Daddu kacchu ca me natthi,
sodhanāya idaṃ phalaṃ.
Aññampi me acchariyaṃ,
buddhathūpassa sodhane;
Nābhijānāmi me kāye,
jātaṃ piḷakabindukaṃ.
Aññampi me acchariyaṃ,
buddhathūpamhi sodhite;
Duve bhave saṃsarāmi,
devatte atha mānuse.
Aññampi me acchariyaṃ,
buddhathūpamhi sodhite;
Suvaṇṇavaṇṇo sabbattha,
sappabhāso bhavāmahaṃ.
Aññampi me acchariyaṃ,
buddhathūpamhi sodhite;
Amanāpaṃ vivajjati,
manāpaṃ upatiṭṭhati.
Aññampi me acchariyaṃ,
buddhathūpamhi sodhite;
Visuddhaṃ hoti me cittaṃ,
ekaggaṃ susamāhitaṃ.
Aññampi me acchariyaṃ,
buddhathūpamhi sodhite;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
sodhanāya idaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo abhāsitthāti.
Pabhaṅkarattherassāpadānaṃ chaṭṭhaṃ.