Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
kumbhakāro ahosahaṃ;
Addasaṃ virajaṃ buddhaṃ,
oghatiṇṇamanāsavaṃ.
Sukataṃ mattikāpattaṃ,
buddhaseṭṭhassadāsahaṃ;
Pattaṃ datvā bhagavato,
ujubhūtassa tādino.
Bhave nibbattamānohaṃ,
soṇṇathāle labhāmahaṃ;
Rūpimaye ca sovaṇṇe,
taṭṭike ca maṇīmaye.
Pātiyo paribhuñjāmi,
puññakammassidaṃ phalaṃ;
Yasānañca dhanānañca,
aggabhūto ca homahaṃ.
Yathāpi bhaddake khette,
bījaṃ appampi ropitaṃ;
Sammādhāraṃ pavecchante,
phalaṃ toseti kassakaṃ.
Tathevidaṃ pattadānaṃ,
buddhakhettamhi ropitaṃ;
Pītidhāre pavassante,
phalaṃ maṃ tosayissati.
Yāvatā khettā vijjanti,
saṃghāpi ca gaṇāpi ca;
Buddhakhettasamo natthi,
sukhado sabbapāṇinaṃ.
Namo te purisājañña,
namo te purisuttama;
Ekapattaṃ daditvāna,
pattomhi acalaṃ padaṃ.
Ekanavutito kappe,
yaṃ pattamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pattadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
Ekapattadāyakattherassāpadānaṃ dutiyaṃ.