Comments
Loading Comment Form...
Loading Comment Form...
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo— dassanena pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… .
Dassanena pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— dassanena pahātabbahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— vicikicchāsahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— dassanena pahātabbahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Dassanena pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo— dassanena pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Vicikicchāsahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… .
Bhāvanāya pahātabbahetuko dhammo… tīṇi.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nevadassanena nabhāvanāya pahātabbahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Paṭisandhikkhaṇe…pe… asaññasattānaṃ…pe… . Purejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nevadassanena nabhāvanāya pahātabbahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. Pacchājātā— nevadassanena nabhāvanāya pahātabbahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa…pe… . Rūpajīvitindriyaṃ— kaṭattārūpānaṃ…pe… .
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati; taṃ ārabbha dassanena pahātabbahetuko rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, dassanena pahātabbahetukaṃ domanassaṃ uppajjati, vatthu dassanena pahātabbahetukānaṃ khandhānaṃ atthipaccayena paccayo.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati…pe… vatthu bhāvanāya pahātabbahetukānaṃ khandhānaṃ atthipaccayena paccayo.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti…pe… vatthuṃ ārabbha…pe… vatthu vicikicchāsahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo.
Nevadassanena nabhāvanāya pahātabbahetuko dhammo bhāvanāya pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti…pe… vatthuṃ ārabbha…pe… vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo.
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— dassanena pahātabbahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā nevadassanena nabhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— dassanena pahātabbahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— vicikicchāsahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— vicikicchāsahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā— vicikicchāsahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— dassanena pahātabbahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— dassanena pahātabbahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Dassanena pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā dassanena pahātabbahetukassa ca nevadassanena nabhāvanāya pahātabbahetukassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca moho ca…pe… .
Bhāvanāya pahātabbahetuko ca nevadassanena nabhāvanāya pahātabbahetuko ca dhammā bhāvanāya pahātabbahetukassa dhammassa atthipaccayena paccayo (Saṃkhittaṃ. Tisso pañhā, dassanena nayena vibhajitabbā, “uddhaccan”ti niyāmetabbaṃ) natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… .