Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Ekassekena kappena,
puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi,
iti vuttaṃ mahesinā.
So kho panāyaṃ akkhāto,
vepullo pabbato mahā;
Uttaro gijjhakūṭassa,
magadhānaṃ giribbaje.
Yato ca ariyasaccāni,
sammappaññāya passati;
Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.
Sa sattakkhattuṃ paramaṃ,
sandhāvitvāna puggalo;
Dukkhassantakaro hoti,
sabbasaṃyojanakkhayā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Catutthaṃ.