Comments
Loading Comment Form...
Loading Comment Form...
Pañcime, moggallāna, satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ti ca. Tamenaṃ sāvakā evaṃ jānanti— ‘ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno “parisuddhasīlomhī”ti paṭijānāti “parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan”ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena— yaṃ tumo karissati, tumova tena paññāyissatī’ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā sīlato rakkhanti; evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsīsati.
Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṃkiliṭṭho’ti ca. Tamenaṃ sāvakā evaṃ jānanti— ‘ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno “parisuddhājīvomhī”ti paṭijānāti “parisuddho me ājīvo pariyodāto asaṃkiliṭṭho”ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena— yaṃ tumo karissati, tumova tena paññāyissatī’ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ājīvato rakkhanti; evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsīsati.
Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā’ti ca. Tamenaṃ sāvakā evaṃ jānanti— ‘ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno “parisuddhadhammadesanomhī”ti paṭijānāti “parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhā”ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena— yaṃ tumo karissati, tumova tena paññāyissatī’ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā dhammadesanato rakkhanti; evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsīsati.
Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhan’ti ca. Tamenaṃ sāvakā evaṃ jānanti— ‘ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno “parisuddhaveyyākaraṇomhī”ti paṭijānāti “parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhan”ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena— yaṃ tumo karissati, tumova tena paññāyissatī’ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā veyyākaraṇato rakkhanti; evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsīsati.
Puna caparaṃ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ti ca. Tamenaṃ sāvakā evaṃ jānanti— ‘ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno “parisuddhañāṇadassanomhī”ti paṭijānāti “parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan”ti ca. Mayañceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ naṃ mayaṃ tena samudācareyyāma? Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena— yaṃ tumo karissati, tumova tena paññāyissatī’ti. Evarūpaṃ kho, moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti; evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsīsatīti. Ime kho, moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.
Ahaṃ kho pana, moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāmi ‘parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan’ti ca. Na ca maṃ sāvakā sīlato rakkhanti; na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsīsāmi. Parisuddhājīvo samāno…pe… parisuddhadhammadesano samāno…pe… parisuddhaveyyākaraṇo samāno…pe… parisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāmi ‘parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan’ti ca. Na ca maṃ sāvakā ñāṇadassanato rakkhanti; na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsīsāmī”ti.
Atha kho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—
“devadattassa, bhante, ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati; pañca ca thālipākasatāni bhattābhihāro abhiharīyatī”ti.
“Mā, bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca, bhikkhave, devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.
Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evañhi so, bhikkhave, kukkuro bhiyyoso mattāya caṇḍataro assa; evameva kho, bhikkhave, yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuḍḍhi.
Attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādīti.
Phalaṃ ve kadaliṃ hanti,
phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti,
gabbho assatariṃ yathā”ti.
Paṭhamabhāṇavāro niṭṭhito.