Comments
Loading Comment Form...
Loading Comment Form...
Brahmā ca lokādhipatī sahampatī,
Katañjalī anadhivaraṃ ayācatha;
“Santīdha sattāpparajakkhajātikā,
Desehi dhammaṃ anukampimaṃ pajaṃ”.
Sampannavijjācaraṇassa tādino,
Jutindharassantimadehadhārino;
Tathāgatassappaṭipuggalassa,
Uppajji kāruññatā sabbasatte.
“Na hete jānanti sadevamānusā,
Buddho ayaṃ kīdisako naruttamo;
Iddhibalaṃ paññābalañca kīdisaṃ,
Buddhabalaṃ lokahitassa kīdisaṃ.
Na hete jānanti sadevamānusā,
Buddho ayaṃ edisako naruttamo;
Iddhibalaṃ paññābalañca edisaṃ,
Buddhabalaṃ lokahitassa edisaṃ.
Handāhaṃ dassayissāmi,
buddhabalamanuttaraṃ;
Caṅkamaṃ māpayissāmi,
nabhe ratanamaṇḍitaṃ”.
Bhummā mahārājikā tāvatiṃsā,
Yāmā ca devā tusitā ca nimmitā;
Paranimmitā yepi ca brahmakāyikā,
Ānanditā vipulamakaṃsu ghosaṃ.
Obhāsitā ca pathavī sadevakā,
Puthū ca lokantarikā asaṃvutā;
Tamo ca tibbo vihato tadā ahu,
Disvāna accherakaṃ pāṭihīraṃ.
Sadevagandhabbamanussarakkhase,
Ābhā uḷārā vipulā ajāyatha;
Imasmiṃ loke parasmiñcobhayasmiṃ,
Adho ca uddhaṃ tiriyañca vitthataṃ.
Sattuttamo anadhivaro vināyako,
Satthā ahū devamanussapūjito;
Mahānubhāvo satapuññalakkhaṇo,
Dassesi accherakaṃ pāṭihīraṃ.
So yācito devavarena cakkhumā,
Atthaṃ samekkhitvā tadā naruttamo;
Caṅkamaṃ māpayi lokanāyako,
Suniṭṭhitaṃ sabbaratananimmitaṃ.
Iddhī ca ādesanānusāsanī,
Tipāṭihīre bhagavā vasī ahu;
Caṅkamaṃ māpayi lokanāyako,
Suniṭṭhitaṃ sabbaratananimmitaṃ.
Dasasahassīlokadhātuyā,
Sinerupabbatuttame;
Thambheva dassesi paṭipāṭiyā,
Caṅkame ratanāmaye.
Dasasahassī atikkamma,
caṅkamaṃ māpayī jino;
Sabbasoṇṇamayā passe,
caṅkame ratanāmaye.
Tulāsaṅghāṭānuvaggā,
sovaṇṇaphalakatthatā;
Vedikā sabbasovaṇṇā,
dubhato passesu nimmitā.
Maṇimuttāvālikākiṇṇā,
nimmito ratanāmayo;
Obhāseti disā sabbā,
sataraṃsīva uggato.
Tasmiṃ caṅkamane dhīro,
dvattiṃsavaralakkhaṇo;
Virocamāno sambuddho,
caṅkame caṅkamī jino.
Dibbaṃ mandāravaṃ pupphaṃ,
padumaṃ pārichattakaṃ;
Caṅkamane okiranti,
sabbe devā samāgatā.
Passanti taṃ devasaṅghā,
dasasahassī pamoditā;
Namassamānā nipatanti,
tuṭṭhahaṭṭhā pamoditā.
Tāvatiṃsā ca yāmā ca,
tusitā cāpi devatā;
Nimmānaratino devā,
ye devā vasavattino;
Udaggacittā sumanā,
passanti lokanāyakaṃ.
Sadevagandhabbamanussarakkhasā,
Nāgā supaṇṇā atha vāpi kinnarā;
Passanti taṃ lokahitānukampakaṃ,
Nabheva accuggatacandamaṇḍalaṃ.
Ābhassarā subhakiṇhā,
Vehapphalā akaniṭṭhā ca devatā;
Susuddhasukkavatthavasanā,
Tiṭṭhanti pañjalīkatā.
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ,
Mandāravaṃ candanacuṇṇamissitaṃ;
Bhamenti celāni ca ambare tadā,
“Aho jino lokahitānukampako.
Tuvaṃ satthā ca ketū ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttamo”.
Dasasahassīlokadhātuyā,
Devatāyo mahiddhikā;
Parivāretvā namassanti,
Tuṭṭhahaṭṭhā pamoditā.
Devatā devakaññā ca,
pasannā tuṭṭhamānasā;
Pañcavaṇṇikapupphehi,
pūjayanti narāsabhaṃ.
Passanti taṃ devasaṅghā,
pasannā tuṭṭhamānasā;
Pañcavaṇṇikapupphehi,
pūjayanti narāsabhaṃ.
“Aho acchariyaṃ loke,
abbhutaṃ lomahaṃsanaṃ;
Na medisaṃ bhūtapubbaṃ,
accheraṃ lomahaṃsanaṃ”.
Sakasakamhi bhavane,
nisīditvāna devatā;
Hasanti tā mahāhasitaṃ,
disvānaccherakaṃ nabhe.
Ākāsaṭṭhā ca bhūmaṭṭhā,
tiṇapanthanivāsino;
Katañjalī namassanti,
tuṭṭhahaṭṭhā pamoditā.
Yepi dīghāyukā nāgā,
puññavanto mahiddhikā;
Pamoditā namassanti,
pūjayanti naruttamaṃ.
Saṅgītiyo pavattenti,
ambare anilañjase;
Cammanaddhāni vādenti,
disvānaccherakaṃ nabhe.
Saṅkhā ca paṇavā ceva,
athopi ḍiṇḍimā bahū;
Antalikkhasmiṃ vajjanti,
disvānaccherakaṃ nabhe.
“Abbhuto vata no ajja,
uppajji lomahaṃsano;
Dhuvamatthasiddhiṃ labhāma,
khaṇo no paṭipādito”.
Buddhoti tesaṃ sutvāna,
pīti uppajji tāvade;
Buddho buddhoti kathayantā,
tiṭṭhanti pañjalīkatā.
Hiṅkārā sādhukārā ca,
ukkuṭṭhi sampahaṃsanaṃ;
Pajā ca vividhā gagane,
vattenti pañjalīkatā.
Gāyanti seḷenti ca vādayanti ca,
Bhujāni pothenti ca naccayanti ca;
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ,
Mandāravaṃ candanacuṇṇamissitaṃ.
“Yathā tuyhaṃ mahāvīra,
pādesu cakkalakkhaṇaṃ;
Dhajavajirapaṭākā,
vaḍḍhamānaṅkusācitaṃ.
Rūpe sīle samādhimhi,
paññāya ca asādiso;
Vimuttiyā asamasamo,
dhammacakkappavattane.
Dasanāgabalaṃ kāye,
tuyhaṃ pākatikaṃ balaṃ;
Iddhibalena asamo,
dhammacakkappavattane.
Evaṃ sabbaguṇūpetaṃ,
sabbaṅgasamupāgataṃ;
Mahāmuniṃ kāruṇikaṃ,
lokanāthaṃ namassatha.
Abhivādanaṃ thomanañca,
vandanañca pasaṃsanaṃ;
Namassanañca pūjañca,
sabbaṃ arahasī tuvaṃ.
Ye keci loke vandaneyyā,
vandanaṃ arahanti ye;
Sabbaseṭṭho mahāvīra,
sadiso te na vijjati.
Sāriputto mahāpañño,
samādhijjhānakovido;
Gijjhakūṭe ṭhitoyeva,
passati lokanāyakaṃ.
Suphullaṃ sālarājaṃva,
candaṃva gagane yathā;
Majjhanhikeva sūriyaṃ,
olokesi narāsabhaṃ.
Jalantaṃ dīparukkhaṃva,
Taruṇasūriyaṃva uggataṃ;
Byāmappabhānurañjitaṃ,
Dhīraṃ passati lokanāyakaṃ.
Pañcannaṃ bhikkhusatānaṃ,
katakiccāna tādinaṃ;
Khīṇāsavānaṃ vimalānaṃ,
khaṇena sannipātayi.
Lokappasādanaṃ nāma,
pāṭihīraṃ nidassayi;
Amhepi tattha gantvāna,
vandissāma mayaṃ jinaṃ.
Etha sabbe gamissāma,
pucchissāma mayaṃ jinaṃ;
Kaṅkhaṃ vinodayissāma,
passitvā lokanāyakaṃ”.
Sādhūti te paṭissutvā,
nipakā saṃvutindriyā;
Pattacīvaramādāya,
taramānā upāgamuṃ.
Khīṇāsavehi vimalehi,
dantehi uttame dame;
Sāriputto mahāpañño,
iddhiyā upasaṅkami.
Tehi bhikkhūhi parivuto,
sāriputto mahāgaṇī;
Laḷanto devova gagane,
iddhiyā upasaṅkami.
Ukkāsitañca khipitaṃ,
ajjhupekkhiya subbatā;
Sagāravā sappatissā,
sambuddhaṃ upasaṅkamuṃ.
Upasaṅkamitvā passanti,
sayambhuṃ lokanāyakaṃ;
Nabhe accuggataṃ dhīraṃ,
candaṃva gagane yathā.
Jalantaṃ dīparukkhaṃva,
vijjuṃva gagane yathā;
Majjhanhikeva sūriyaṃ,
passanti lokanāyakaṃ.
Pañcabhikkhusatā sabbe,
passanti lokanāyakaṃ;
Rahadamiva vippasannaṃ,
suphullaṃ padumaṃ yathā.
Añjaliṃ paggahetvāna,
tuṭṭhahaṭṭhā pamoditā;
Namassamānā nipatanti,
satthuno cakkalakkhaṇe.
Sāriputto mahāpañño,
koraṇḍasamasādiso;
Samādhijjhānakusalo,
vandate lokanāyakaṃ.
Gajjitā kālameghova,
nīluppalasamasādiso;
Iddhibalena asamo,
moggallāno mahiddhiko.
Mahākassapopi ca thero,
uttattakanakasannibho;
Dhutaguṇe agganikkhitto,
thomito satthuvaṇṇito.
Dibbacakkhūnaṃ yo aggo,
anuruddho mahāgaṇī;
Ñātiseṭṭho bhagavato,
avidūreva tiṭṭhati.
Āpattianāpattiyā,
satekicchāya kovido;
Vinaye agganikkhitto,
upāli satthuvaṇṇito.
Sukhumanipuṇatthapaṭividdho,
Kathikānaṃ pavaro gaṇī;
Isi mantāniyā putto,
Puṇṇo nāmāti vissuto.
Etesaṃ cittamaññāya,
opammakusalo muni;
Kaṅkhacchedo mahāvīro,
kathesi attano guṇaṃ.
“Cattāro te asaṅkheyyā,
koṭi yesaṃ na nāyati;
Sattakāyo ca ākāso,
cakkavāḷā canantakā;
Buddhañāṇaṃ appameyyaṃ,
na sakkā ete vijānituṃ.
Kimetaṃ acchariyaṃ loke,
yaṃ me iddhivikubbanaṃ;
Aññe bahū acchariyā,
abbhutā lomahaṃsanā.
Yadāhaṃ tusite kāye,
santusito nāmahaṃ tadā;
Dasasahassī samāgamma,
yācanti pañjalī mamaṃ.
‘Kālo kho te mahāvīra,
uppajja mātukucchiyaṃ;
Sadevakaṃ tārayanto,
bujjhassu amataṃ padaṃ’.
Tusitā kāyā cavitvāna,
yadā okkami kucchiyaṃ;
Dasasahassīlokadhātu,
kampittha dharaṇī tadā.
Yadāhaṃ mātukucchito,
sampajānova nikkhamiṃ;
Sādhukāraṃ pavattenti,
dasasahassī pakampatha.
Okkantiṃ me samo natthi,
jātito abhinikkhame;
Sambodhiyaṃ ahaṃ seṭṭho,
dhammacakkappavattane.
Aho acchariyaṃ loke,
buddhānaṃ guṇamahantatā;
Dasasahassīlokadhātu,
chappakāraṃ pakampatha;
Obhāso ca mahā āsi,
accheraṃ lomahaṃsanaṃ”.
Bhagavā tamhi samaye,
lokajeṭṭho narāsabho;
Sadevakaṃ dassayanto,
iddhiyā caṅkamī jino.
Caṅkame caṅkamantova,
kathesi lokanāyako;
Antarā na nivatteti,
catuhatthe caṅkame yathā.
Sāriputto mahāpañño,
samādhijjhānakovido;
Paññāya pāramippatto,
pucchati lokanāyakaṃ.
“Kīdiso te mahāvīra,
abhinīhāro naruttama;
Kamhi kāle tayā dhīra,
patthitā bodhimuttamā.
Dānaṃ sīlañca nekkhammaṃ,
paññāvīriyañca kīdisaṃ;
Khantisaccamadhiṭṭhānaṃ,
mettupekkhā ca kīdisā.
Dasa pāramī tayā dhīra,
kīdisī lokanāyaka;
Kathaṃ upapāramī puṇṇā,
paramatthapāramī kathaṃ”.
Tassa puṭṭho viyākāsi,
karavīkamadhuragiro;
Nibbāpayanto hadayaṃ,
hāsayanto sadevakaṃ.
Atītabuddhānaṃ jinānaṃ desitaṃ,
Nikīlitaṃ buddhaparamparāgataṃ;
Pubbenivāsānugatāya buddhiyā,
Pakāsayī lokahitaṃ sadevake.
“Pītipāmojjajananaṃ,
sokasallavinodanaṃ;
Sabbasampattipaṭilābhaṃ,
cittīkatvā suṇātha me.
Madanimmadanaṃ sokanudaṃ,
Saṃsāraparimocanaṃ;
Sabbadukkhakkhayaṃ maggaṃ,
Sakkaccaṃ paṭipajjathā”ti.
Ratanacaṅkamanakaṇḍo niṭṭhito.