Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī.
Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā volokento satte anekehi santāpehi santappamāne, anekehi ca pariḷāhehi pariḍayhamāne— rāgajehipi, dosajehipi, mohajehipi.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Ayaṃ loko santāpajāto,
Phassapareto rogaṃ vadati attato;
Yena yena hi maññati,
_Tato taṃ hoti aññathā. _
Aññathābhāvī bhavasatto loko,
Bhavapareto bhavamevābhinandati;
Yadabhinandati taṃ bhayaṃ,
Yassa bhāyati taṃ dukkhaṃ;
Bhavavippahānāya kho,
_Panidaṃ brahmacariyaṃ vussati. _
‘Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbe te avippamuttā bhavasmā’ti vadāmi. ‘Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā’ti vadāmi.
Upadhiñhi paṭicca dukkhamidaṃ sambhoti, sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa; puthū avijjāya paretā bhūtā bhūtaratā aparimuttā; ye hi keci bhavā sabbadhi sabbatthatāya sabbe te bhavā aniccā dukkhā vipariṇāmadhammāti.
Evametaṃ yathābhūtaṃ,
Sammappaññāya passato;
Bhavataṇhā pahīyati,
Vibhavaṃ nābhinandati;
Sabbaso taṇhānaṃ khayā,
_Asesavirāganirodho nibbānaṃ. _
Tassa nibbutassa bhikkhuno,
Anupādā punabbhavo na hoti;
Abhibhūto māro vijitasaṅgāmo,
_Upaccagā sabbabhavāni tādī”ti. _
Dasamaṃ.
Nandavaggo tatiyo.
Tassuddānaṃ
Kammaṃ nando yasojo ca,
sāriputto ca kolito;
Pilindo kassapo piṇḍo,
sippaṃ lokena te dasāti.