Comments
Loading Comment Form...
Loading Comment Form...
Rūpī dhammo rūpissa dhammassa atthipaccayena paccayo— sahajātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ— ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). Kabaḷīkāro āhāro— imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Rūpī dhammo arūpissa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ— paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo.
Arūpī dhammo arūpissa dhammassa atthipaccayena paccayo— arūpī eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… .
Arūpī dhammo rūpissa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā— arūpino khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Arūpī dhammo rūpissa ca arūpissa ca dhammassa atthipaccayena paccayo— arūpī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… .
Rūpī ca arūpī ca dhammā rūpissa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— arūpī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā— arūpino khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— arūpino khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Rūpī ca arūpī ca dhammā arūpissa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… kāyaviññāṇasahagato…pe… arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe… .
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.