3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Siddhattho nāma sambuddho,
sayambhū sabbhi vaṇṇito;
Samādhiṃ so samāpanno,
nisīdi pabbatantare.
Jātassare gavesanto,
dakajaṃ pupphamuttamaṃ;
Bandhujīvakapupphāni,
addasaṃ samanantaraṃ.
Ubho hatthehi paggayha,
upāgacchiṃ mahāmuniṃ;
Pasannacitto sumano,
siddhatthassābhiropayiṃ.
Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Ito cātuddase kappe,
eko āsiṃ janādhipo;
Samuddakappo nāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.
Bandhujīvakattherassāpadānaṃ dutiyaṃ.