Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma mūlāyapaṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamman”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamman”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, mūlāyapaṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Netaṃ bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ— uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā mūlāyapaṭikassanārahehi bhikkhūhi vattitabbaṃ.
Mūlāyapaṭikassanārahena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā—
Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṃghena mūlāyapaṭikassanāraho kato hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṃghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo— mā maṃ jāniṃsūti.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Gantabbo, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo; na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ; na nīce āsane nisinne ucce āsane nisīditabbaṃ; na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ; na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Mūlāyapaṭikassanārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīyan”ti.
Mūlāyapaṭikassanārahavattaṃ niṭṭhitaṃ.