Comments
Loading Comment Form...
Loading Comment Form...
Sappaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā…pe… cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— sappaccayādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Appaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo.