Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
bandhumā nāma khattiyo;
Divase puṇṇamāya so,
upavasi uposathaṃ.
Ahaṃ tena samayena,
kumbhadāsī ahaṃ tahiṃ;
Disvā sarājakaṃ senaṃ,
evāhaṃ cintayiṃ tadā.
‘Rājāpi rajjaṃ chaḍḍetvā,
upavasi uposathaṃ;
Saphalaṃ nūna taṃ kammaṃ,
janakāyo pamodito’.
Yoniso paccavekkhitvā,
duggaccañca daliddataṃ;
Mānasaṃ sampahaṃsitvā,
upavasiṃ uposathaṃ.
Ahaṃ uposathaṃ katvā,
sammāsambuddhasāsane;
Tena kammena sukatena,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
ubbhayojanamuggataṃ;
Kūṭāgāravarūpetaṃ,
mahāsanasubhūsitaṃ.
Accharā satasahassā,
upatiṭṭhanti maṃ sadā;
Aññe deve atikkamma,
atirocāmi sabbadā.
Catusaṭṭhi devarājūnaṃ,
mahesittamakārayiṃ;
Tesaṭṭhi cakkavattīnaṃ,
mahesittamakārayiṃ.
Suvaṇṇavaṇṇā hutvāna,
bhavesu saṃsarāmahaṃ;
Sabbattha pavarā homi,
uposathassidaṃ phalaṃ.
Hatthiyānaṃ assayānaṃ,
rathayānañca sīvikaṃ;
Labhāmi sabbamevetaṃ,
uposathassidaṃ phalaṃ.
Soṇṇamayaṃ rūpimayaṃ,
athopi phalikāmayaṃ;
Lohitaṅgamayañceva,
sabbaṃ paṭilabhāmahaṃ.
Koseyyakambaliyāni,
khomakappāsikāni ca;
Mahagghāni ca vatthāni,
sabbaṃ paṭilabhāmahaṃ.
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca;
Sabbametaṃ paṭilabhe,
uposathassidaṃ phalaṃ.
Varagandhañca mālañca,
cuṇṇakañca vilepanaṃ;
Sabbametaṃ paṭilabhe,
uposathassidaṃ phalaṃ.
Kūṭāgārañca pāsādaṃ,
maṇḍapaṃ hammiyaṃ guhaṃ;
Sabbametaṃ paṭilabhe,
uposathassidaṃ phalaṃ.
Jātiyā sattavassāhaṃ,
pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte,
arahattamapāpuṇiṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
uposathassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.
Ekūposathikātheriyāpadānaṃ paṭhamaṃ.