Comments
Loading Comment Form...
Loading Comment Form...
Divāvihāragataṃ bhikkhuṃ,
gaṅgātīre nisinnakaṃ;
Taṃ petī upasaṅkamma,
dubbaṇṇā bhīrudassanā.
Kesā cassā atidīghā,
yāvabhūmāvalambare;
Kesehi sā paṭicchannā,
samaṇaṃ etadabravi.
“Pañcapaṇṇāsavassāni,
yato kālaṅkatā ahaṃ;
Nābhijānāmi bhuttaṃ vā,
pītaṃ vā pana pāniyaṃ;
Dehi tvaṃ pāniyaṃ bhante,
tasitā pāniyāya me”ti.
“Ayaṃ sītodikā gaṅgā,
himavantato sandati;
Piva etto gahetvāna,
kiṃ maṃ yācasi pāniyan”ti.
“Sacāhaṃ bhante gaṅgāya,
sayaṃ gaṇhāmi pāniyaṃ;
Lohitaṃ me parivattati,
tasmā yācāmi pāniyan”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
gaṅgā te hoti lohitan”ti.
“Putto me uttaro nāma,
saddho āsi upāsako;
So ca mayhaṃ akāmāya,
samaṇānaṃ pavecchati.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Tamahaṃ paribhāsāmi,
maccherena upaddutā.
Yaṃ tvaṃ mayhaṃ akāmāya,
samaṇānaṃ pavecchasi;
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ.
Etaṃ te paralokasmiṃ,
lohitaṃ hotu uttara;
Tassa kammassa vipākena,
gaṅgā me hoti lohitan”ti.
Uttaramātupetivatthu dasamaṃ.