Comments
Loading Comment Form...
Loading Comment Form...
“Yadā dīpaṅkaro buddho,
sumedhaṃ byākarī jino;
‘Aparimeyye ito kappe,
ayaṃ buddho bhavissati.
Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ;
Assatthamūle sambuddho,
bujjhissati mahāyaso.
Upatisso kolito ca,
aggā hessanti sāvakā;
Ānando nāma nāmena,
upaṭṭhissatimaṃ jinaṃ.
Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Citto āḷavako ceva,
aggā hessantupāsakā.
Khujjuttarā nandamātā,
aggā hessantupāsikā;
Bodhi imassa vīrassa,
assatthoti pavuccati’.
Idaṃ sutvāna vacanaṃ,
asamassa mahesino;
Āmoditā naramarū,
namassanti katañjalī.
Tadāhaṃ māṇavo āsiṃ,
megho nāma susikkhito;
Sutvā byākaraṇaṃ seṭṭhaṃ,
sumedhassa mahāmune.
Saṃvisaṭṭho bhavitvāna,
sumedhe karuṇāsaye;
Pabbajantañca taṃ vīraṃ,
sahāva anupabbajiṃ.
Saṃvuto pātimokkhasmiṃ,
indriyesu ca pañcasu;
Suddhājīvo sato vīro,
jinasāsanakārako.
Evaṃ viharamānohaṃ,
pāpamittena kenaci;
Niyojito anācāre,
sumaggā paridhaṃsito.
Vitakkavasiko hutvā,
sāsanato apakkamiṃ;
Pacchā tena kumittena,
payutto mātughātanaṃ.
Akariṃ ānantariyaṃ,
ghātayiṃ duṭṭhamānaso;
Tato cuto mahāvīciṃ,
upapanno sudāruṇaṃ.
Vinipātagato santo,
saṃsariṃ dukkhito ciraṃ;
Na puno addasaṃ vīraṃ,
sumedhaṃ narapuṅgavaṃ.
Asmiṃ kappe samuddamhi,
maccho āsiṃ timiṅgalo;
Disvāhaṃ sāgare nāvaṃ,
gocaratthamupāgamiṃ.
Disvā maṃ vāṇijā bhītā,
buddhaseṭṭhamanussaruṃ;
Gotamoti mahāghosaṃ,
sutvā tehi udīritaṃ.
Pubbasaññaṃ saritvāna,
tato kālaṅkato ahaṃ;
Sāvatthiyaṃ kule iddhe,
jāto brāhmaṇajātiyaṃ.
Āsiṃ dhammaruci nāma,
sabbapāpajigucchako;
Disvāhaṃ lokapajjotaṃ,
jātiyā sattavassiko.
Mahājetavanaṃ gantvā,
pabbajiṃ anagāriyaṃ;
Upemi buddhaṃ tikkhattuṃ,
rattiyā divasassa ca.
Tadā disvā muni āha,
ciraṃ dhammarucīti maṃ;
Tatohaṃ avacaṃ buddhaṃ,
pubbakammapabhāvitaṃ.
Suciraṃ satapuññalakkhaṇaṃ,
Patipubbena visuddhapaccayaṃ;
Ahamajjasupekkhanaṃ vata,
Tava passāmi nirupamaṃ viggahaṃ.
Suciraṃ vihatattamo mayā,
Sucirakkhena nadī visositā;
Suciraṃ amalaṃ visodhitaṃ,
Nayanaṃ ñāṇamayaṃ mahāmune.
Cirakālasamaṅgito tayā,
Avinaṭṭho punarantaraṃ ciraṃ;
Punarajjasamāgato tayā,
Na hi nassanti katāni gotama.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhammaruciyo thero imā gāthāyo abhāsitthāti.
Dhammaruciyattherassāpadānaṃ navamaṃ.