Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
bodhiyā pādaputtame;
Haṭṭho haṭṭhena cittena,
dhajamāropayiṃ ahaṃ.
Patitapattāni gaṇhitvā,
bahiddhā chaḍḍayiṃ ahaṃ;
Antosuddhaṃ bahisuddhaṃ,
adhimuttamanāsavaṃ.
Sammukhā viya sambuddhaṃ,
avandiṃ bodhimuttamaṃ;
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho.
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha;
‘Iminā dhajadānena,
upaṭṭhānena cūbhayaṃ.
Kappānaṃ satasahassaṃ,
duggatiṃ so na gacchati;
Devesu devasobhagyaṃ,
anubhossatinappakaṃ.
Anekasatakkhattuñca,
rājā raṭṭhe bhavissati;
Uggato nāma nāmena,
cakkavattī bhavissati.
Sampattiṃ anubhotvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsanebhiramissati’.
Padhānapahitattomhi,
upasanto nirūpadhi;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Ekapaññāsasahasse,
kappe uggatasavhayo;
Paññāsasatasahasse,
khattiyo meghasavhayo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.
Dhajadāyakattherassāpadānaṃ aṭṭhamaṃ.