3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Piyadassino bhagavato,
pabbhāro sodhito mayā;
Ghaṭakañca upaṭṭhāsiṃ,
paribhogāya tādino.
Taṃ me buddho viyākāsi,
piyadassī mahāmuni;
Sahassakaṇḍo satabheṇḍu,
dhajālu haritāmayo.
Nibbattissati so yūpo,
ratanañca anappakaṃ;
Pabbhāradānaṃ datvāna,
kappaṃ saggamhi modahaṃ.
Ito bāttiṃsakappamhi,
susuddho nāma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.
Pabbhāradāyakattherassāpadānaṃ dasamaṃ.
Padumakesaravaggo ekatiṃsatimo.
Tassuddānaṃ
Kesaraṃ gandhamannañca,
dhammasaññī phalena ca;
Pasādārāmadāyī ca,
lepako buddhasaññako;
Pabbhārado ca gāthāyo,
ekapaññāsa kittitā.