Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikamman”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikamman”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“na, bhikkhave, pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.
Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarappaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ.
Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ— uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā pārivāsikehi bhikkhūhi vattitabbaṃ.
Pārivāsikena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā—
Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṃghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṃghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo— mā maṃ jāniṃsūti.
Pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ. Sace gilāno hoti, dūtenapi ārocetabbaṃ.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīyan”ti.
Catunnavutipārivāsikavattaṃ niṭṭhitaṃ.
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca—
“kati nu kho, bhante, pārivāsikassa bhikkhuno ratticchedā”ti?
“Tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā. Sahavāso, vippavāso, anārocanā— ime kho, upāli, tayo pārivāsikassa bhikkhuno ratticchedā”ti.
Tena kho pana samayena sāvatthiyaṃ mahābhikkhusaṃgho sannipatito hoti. Na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parivāsaṃ nikkhipituṃ. Evañca pana, bhikkhave, nikkhipitabbo. Tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘parivāsaṃ nikkhipāmī’ti. Nikkhitto hoti parivāso. ‘Vattaṃ nikkhipāmī’ti. Nikkhitto hoti parivāso”.
Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parivāsaṃ samādiyituṃ. Evañca pana, bhikkhave, samādiyitabbo. Tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘parivāsaṃ samādiyāmī’ti. Samādinno hoti parivāso. ‘Vattaṃ samādiyāmī’ti. Samādinno hoti parivāso”.
Pārivāsikavattaṃ niṭṭhitaṃ.