2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Disvā pāsādachāyāyaṃ,
caṅkamantaṃ naruttamaṃ;
Tattha naṃ upasaṅkamma,
vandissaṃ purisuttamaṃ.
Ekaṃsaṃ cīvaraṃ katvā,
saṃharitvāna pāṇayo;
Anucaṅkamissaṃ virajaṃ,
sabbasattānamuttamaṃ.
Tato pañhe apucchi maṃ,
pañhānaṃ kovido vidū;
Acchambhī ca abhīto ca,
byākāsiṃ satthuno ahaṃ.
Vissajjitesu pañhesu,
anumodi tathāgato;
Bhikkhusaṃghaṃ viloketvā,
imamatthaṃ abhāsatha.
‘Lābhā aṅgānaṃ magadhānaṃ,
Yesāyaṃ paribhuñjati;
Cīvaraṃ piṇḍapātañca,
Paccayaṃ sayanāsanaṃ;
Paccuṭṭhānañca sāmīciṃ,
Tesaṃ lābhāti cābravi.
Ajjatagge maṃ sopāka,
dassanāyopasaṅkama;
Esā ceva te sopāka,
bhavatu upasampadā’.
Jātiyā sattavassohaṃ,
laddhāna upasampadaṃ;
Dhāremi antimaṃ dehaṃ,
aho dhammasudhammatā”ti.
… Sopāko thero… .