Comments
Loading Comment Form...
Loading Comment Form...
“Dhammadassissa munino,
bodhiyā pādaputtame;
Pasannacitto sumano,
jagatiṃ kārayiṃ ahaṃ.
Darito pabbatato vā,
rukkhato patito ahaṃ;
Cuto patiṭṭhaṃ vindāmi,
jagatiyā idaṃ phalaṃ.
Na me corā vihesanti,
nātimaññanti khattiyā;
Sabbāmittetikkamāmi,
jagatiyā idaṃ phalaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbattha pūjito homi,
jagatiyā idaṃ phalaṃ.
Aṭṭhārase kappasate,
jagatiṃ kārayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
jagatidānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.
Jagatidāyakattherassāpadānaṃ paṭhamaṃ.