Comments
Loading Comment Form...
Loading Comment Form...
Atha therāpadānaṃ suṇātha—
“Himavantassa avidūre,
lambako nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Uttānakūlā nadikā,
supatitthā manoramā;
Susuddhapulinākiṇṇā,
avidūre mamassamaṃ.
Asakkharā apabbhārā,
sādu appaṭigandhikā;
Sandatī nadikā tattha,
sobhayantā mamassamaṃ.
Kumbhīlā makarā cettha,
susumārā ca kacchapā;
Caranti nadiyā tattha,
sobhayantā mamassamaṃ.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Vaggaḷā papatāyantā,
sobhayanti mamassamaṃ.
Ubho kūlesu nadiyā,
pupphino phalino dumā;
Ubhato abhilambantā,
sobhayanti mamassamaṃ.
Ambā sālā ca tilakā,
pāṭalī sinduvārakā;
Dibbagandhā sampavanti,
pupphitā mama assame.
Campakā saḷalā nīpā,
nāgapunnāgaketakā;
Dibbagandhā sampavanti,
pupphitā mama assame.
Atimuttā asokā ca,
bhaginīmālā ca pupphitā;
Aṅkolā bimbijālā ca,
pupphitā mama assame.
Ketakā kandali ceva,
godhukā tiṇasūlikā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Kaṇikārā kaṇṇikā ca,
asanā ajjunā bahū;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Punnāgā giripunnāgā,
koviḷārā ca pupphitā;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Uddhālakā ca kuṭajā,
kadambā vakulā bahū;
Dibbagandhaṃ sampavantā,
sobhayanti mamassamaṃ.
Āḷakā isimuggā ca,
kadalimātuluṅgiyo;
Gandhodakena saṃvaḍḍhā,
phalāni dhārayanti te.
Aññe pupphanti padumā,
aññe jāyanti kesarī;
Aññe opupphā padumā,
pupphitā taḷāke tadā.
Gabbhaṃ gaṇhanti padumā,
niddhāvanti mulāḷiyo;
Siṅghāṭipattamākiṇṇā,
sobhanti taḷāke tadā.
Nayitā ambagandhī ca,
uttalī bandhujīvakā;
Dibbagandhā sampavanti,
pupphitā taḷāke tadā.
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā;
Saṅgulā maggurā ceva,
vasanti taḷāke tadā.
Kumbhīlā susumārā ca,
tantigāhā ca rakkhasā;
Oguhā ajagarā ca,
vasanti taḷāke tadā.
Pārevatā ravihaṃsā,
cakkavākā nadīcarā;
Kokilā sukasāḷikā,
upajīvanti taṃ saraṃ.
Kukkutthakā kuḷīrakā,
vane pokkharasātakā;
Dindibhā suvapotā ca,
upajīvanti taṃ saraṃ.
Haṃsā koñcā mayūrā ca,
kokilā tambacūḷakā;
Pammakā jīvaṃjīvā ca,
upajīvanti taṃ saraṃ.
Kosikā poṭṭhasīsā ca,
kurarā senakā bahū;
Mahākāḷā ca sakuṇā,
upajīvanti taṃ saraṃ.
Pasadā ca varāhā ca,
camarā gaṇḍakā bahū;
Rohiccā sukapotā ca,
upajīvanti taṃ saraṃ.
Sīhabyagghā ca dīpī ca,
acchakokataracchakā;
Tidhā pabhinnamātaṅgā,
upajīvanti taṃ saraṃ.
Kinnarā vānarā ceva,
athopi vanakammikā;
Cetā ca luddakā ceva,
upajīvanti taṃ saraṃ.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Dhuvaṃ phalāni dhārenti,
avidūre mamassamaṃ.
Kosambā saḷalā nimbā,
sāduphalasamāyutā;
Dhuvaṃ phalāni dhārenti,
avidūre mamassamaṃ.
Harītakā āmalakā,
ambajambuvibhītakā;
Kolā bhallātakā billā,
phalāni dhārayanti te.
Āluvā ca kaḷambā ca,
biḷālītakkaḷāni ca;
Jīvakā sutakā ceva,
bahukā mama assame.
Assamassāvidūramhi,
taḷākāsuṃ sunimmitā;
Acchodakā sītajalā,
supatitthā manoramā.
Padumuppalasañchannā,
puṇḍarīkasamāyutā;
Mandālakehi sañchannā,
dibbagandho pavāyati.
Evaṃ sabbaṅgasampanne,
pupphite phalite vane;
Sukate assame ramme,
viharāmi ahaṃ tadā.
Sīlavā vatasampanno,
jhāyī jhānarato sadā;
Pañcābhiññābalappatto,
suruci nāma tāpaso.
Catuvīsasahassāni,
sissā mayhaṃ upaṭṭhahuṃ;
Sabbeva brāhmaṇā ete,
jātimanto yasassino.
Lakkhaṇe itihāse ca,
sanighaṇṭusakeṭubhe;
Padakā veyyākaraṇā,
sadhamme pāramiṃ gatā.
Uppātesu nimittesu,
lakkhaṇesu ca kovidā;
Pathabyā bhūmantalikkhe,
mama sissā susikkhitā.
Appicchā nipakā ete,
appāhārā alolupā;
Lābhālābhena santuṭṭhā,
parivārenti maṃ sadā.
Jhāyī jhānaratā dhīrā,
santacittā samāhitā;
Ākiñcaññaṃ patthayantā,
parivārenti maṃ sadā.
Abhiññāpāramippattā,
pettike gocare ratā;
Antalikkhacarā dhīrā,
parivārenti maṃ sadā.
Saṃvutā chasu dvāresu,
anejā rakkhitindriyā;
Asaṃsaṭṭhā ca te dhīrā,
mama sissā durāsadā.
Pallaṅkena nisajjāya,
ṭhānacaṅkamanena ca;
Vītināmenti te rattiṃ,
mama sissā durāsadā.
Rajanīye na rajjanti,
dussanīye na dussare;
Mohanīye na muyhanti,
mama sissā durāsadā.
Iddhiṃ vīmaṃsamānā te,
vattanti niccakālikaṃ;
Pathaviṃ te pakampenti,
sārambhena durāsadā.
Kīḷamānā ca te sissā,
kīḷanti jhānakīḷitaṃ;
Jambuto phalamānenti,
mama sissā durāsadā.
Aññe gacchanti goyānaṃ,
aññe pubbavidehakaṃ;
Aññe ca uttarakuruṃ,
esanāya durāsadā.
Purato pesenti khāriṃ,
pacchato ca vajanti te;
Catuvīsasahassehi,
chāditaṃ hoti ambaraṃ.
Aggipākī anaggī ca,
dantodukkhalikāpi ca;
Asmena koṭṭitā keci,
pavattaphalabhojanā.
Udakorohaṇā keci,
sāyaṃ pāto sucīratā;
Toyābhisecanakarā,
mama sissā durāsadā.
Parūḷhakacchanakhalomā,
paṅkadantā rajassirā;
Gandhitā sīlagandhena,
mama sissā durāsadā.
Pātova sannipatitvā,
jaṭilā uggatāpanā;
Lābhālābhaṃ pakittetvā,
gacchanti ambare tadā.
Etesaṃ pakkamantānaṃ,
mahāsaddo pavattati;
Ajinacammasaddena,
muditā honti devatā.
Disodisaṃ pakkamanti,
antalikkhacarā isī;
Sake balenupatthaddhā,
te gacchanti yadicchakaṃ.
Pathavīkampakā ete,
sabbeva nabhacārino;
Uggatejā duppasahā,
sāgarova akhobhiyā.
Ṭhānacaṅkamino keci,
keci nesajjikā isī;
Pavattabhojanā keci,
mama sissā durāsadā.
Mettāvihārino ete,
hitesī sabbapāṇinaṃ;
Anattukkaṃsakā sabbe,
na te vambhenti kassaci.
Sīharājāvasambhītā,
gajarājāva thāmavā;
Durāsadā byagghāriva,
āgacchanti mamantike.
Vijjādharā devatā ca,
nāgagandhabbarakkhasā;
Kumbhaṇḍā dānavā garuḷā,
upajīvanti taṃ saraṃ.
Te jaṭākhāribharitā,
ajinuttaravāsanā;
Antalikkhacarā sabbe,
upajīvanti taṃ saraṃ.
Sadānucchavikā ete,
aññamaññaṃ sagāravā;
Catubbīsasahassānaṃ,
khipitasaddo na vijjati.
Pāde pādaṃ nikkhipantā,
appasaddā susaṃvutā;
Upasaṅkamma sabbeva,
sirasā vandare mamaṃ.
Tehi sissehi parivuto,
santehi ca tapassibhi;
Vasāmi assame tattha,
jhāyī jhānarato ahaṃ.
Isīnaṃ sīlagandhena,
pupphagandhena cūbhayaṃ;
Phalīnaṃ phalagandhena,
gandhito hoti assamo.
Rattindivaṃ na jānāmi,
arati me na vijjati;
Sake sisse ovadanto,
bhiyyo hāsaṃ labhāmahaṃ.
Pupphānaṃ pupphamānānaṃ,
phalānañca vipaccataṃ;
Dibbagandhā pavāyanti,
sobhayantā mamassamaṃ.
Samādhimhā vuṭṭhahitvā,
ātāpī nipako ahaṃ;
Khāribhāraṃ gahetvāna,
vanaṃ ajjhogahiṃ ahaṃ.
Uppāte supine cāpi,
Lakkhaṇesu susikkhito;
Pavattamānaṃ mantapadaṃ,
Dhārayāmi ahaṃ tadā.
Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Vivekakāmo sambuddho,
himavantamupāgami.
Ajjhogāhetvā himavantaṃ,
aggo kāruṇiko muni;
Pallaṅkaṃ ābhujitvāna,
nisīdi purisuttamo.
Tamaddasāhaṃ sambuddhaṃ,
sappabhāsaṃ manoramaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.
Jalantaṃ dīparukkhaṃva,
vijjutaṃ gagane yathā;
Suphullaṃ sālarājaṃva,
addasaṃ lokanāyakaṃ.
Ayaṃ nāgo mahāvīro,
dukkhassantakaro muni;
Imaṃ dassanamāgamma,
sabbadukkhā pamuccare.
Disvānāhaṃ devadevaṃ,
lakkhaṇaṃ upadhārayiṃ;
Buddho nu kho na vā buddho,
handa passāmi cakkhumaṃ.
Sahassārāni cakkāni,
dissanti caraṇuttame;
Lakkhaṇānissa disvāna,
niṭṭhaṃ gacchiṃ tathāgate.
Sammajjaniṃ gahetvāna,
sammajjitvānahaṃ tadā;
Atha pupphe samānetvā,
buddhaseṭṭhaṃ apūjayiṃ.
Pūjayitvāna taṃ buddhaṃ,
oghatiṇṇamanāsavaṃ;
Ekaṃsaṃ ajinaṃ katvā,
namassiṃ lokanāyakaṃ.
Yena ñāṇena sambuddho,
viharati anāsavo;
Taṃ ñāṇaṃ kittayissāmi,
suṇātha mama bhāsato.
‘Samuddharasimaṃ lokaṃ,
sayambhū amitodaya;
Tava dassanamāgamma,
kaṅkhāsotaṃ taranti te.
Tuvaṃ satthā ca ketu ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttamo.
Sakkā samudde udakaṃ,
pametuṃ āḷhakena vā;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.
Dhāretuṃ pathaviṃ sakkā,
ṭhapetvā tulamaṇḍale;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā dharetave.
Ākāso minituṃ sakkā,
rajjuyā aṅgulena vā;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.
Mahāsamudde udakaṃ,
pathavī cākhilājaṭaṃ;
Buddhañāṇaṃ upādāya,
upamāto na yujjare.
Sadevakassa lokassa,
cittaṃ yesaṃ pavattati;
Antojālagatā ete,
tava ñāṇamhi cakkhuma.
Yena ñāṇena pattosi,
kevalaṃ bodhimuttamaṃ;
Tena ñāṇena sabbaññu,
maddasī paratitthiye’.
Imā gāthā thavitvāna,
suruci nāma tāpaso;
Ajinaṃ pattharitvāna,
pathaviyaṃ nisīdi so.
‘Cullāsītisahassāni,
ajjhogāḷho mahaṇṇave;
Accuggato tāvadeva,
girirājā pavuccati.
Tāva accuggato neru,
āyato vitthato ca so;
Cuṇṇito aṇubhedena,
koṭisatasahassaso.
Lakkhe ṭhapiyamānamhi,
parikkhayamagacchatha;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.
Sukhumacchikena jālena,
udakaṃ yo parikkhipe;
Ye keci udake pāṇā,
antojālagatā siyuṃ.
Tatheva hi mahāvīra,
ye keci puthutitthiyā;
Diṭṭhigahanapakkhandā,
parāmāsena mohitā.
Tava suddhena ñāṇena,
anāvaraṇadassinā;
Antojālagatā ete,
ñāṇaṃ te nātivattare’.
Bhagavā tamhi samaye,
anomadassī mahāyaso;
Vuṭṭhahitvā samādhimhā,
disaṃ olokayī jino.
Anomadassimunino,
Nisabho nāma sāvako;
Parivuto satasahassehi,
Santacittehi tādibhi.
Khīṇāsavehi suddhehi,
chaḷabhiññehi jhāyibhi;
Cittamaññāya buddhassa,
upesi lokanāyakaṃ.
Antalikkhe ṭhitā tattha,
padakkhiṇamakaṃsu te;
Namassantā pañjalikā,
otaruṃ buddhasantike.
Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
sītaṃ pātukarī jino.
Varuṇo nāmupaṭṭhāko,
anomadassissa satthuno;
Ekaṃsaṃ cīvaraṃ katvā,
apucchi lokanāyakaṃ.
‘Ko nu kho bhagavā hetu,
sitakammassa satthuno;
Na hi buddhā ahetūhi,
sitaṃ pātukaronti te’.
Anomadassī bhagavā,
lokajeṭṭho narāsabho;
Bhikkhumajjhe nisīditvā,
imaṃ gāthaṃ abhāsatha.
‘Yo maṃ pupphena pūjesi,
ñāṇañcāpi anutthavi;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato’.
Buddhassa giramaññāya,
sabbe devā samāgatā;
Saddhammaṃ sotukāmā te,
sambuddhamupasaṅkamuṃ.
Dasasu lokadhātūsu,
devakāyā mahiddhikā;
Saddhammaṃ sotukāmā te,
sambuddhamupasaṅkamuṃ.
‘Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.
Saṭṭhitūriyasahassāni,
bheriyo samalaṅkatā;
Upaṭṭhissantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.
Soḷasitthisahassāni,
nāriyo samalaṅkatā;
Vicittavatthābharaṇā,
āmuttamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ,
buddhapūjāyidaṃ phalaṃ.
Kappasatasahassāni,
devaloke ramissati;
Sahassakkhattuṃ cakkavattī,
rājā raṭṭhe bhavissati.
Sahassakkhattuṃ devindo,
devarajjaṃ karissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Pacchime bhavasampatte,
manussattaṃ gamissati;
Brāhmaṇī sāriyā nāma,
dhārayissati kucchinā.
Mātuyā nāmagottena,
paññāyissatiyaṃ naro;
Sāriputtoti nāmena,
tikkhapañño bhavissati.
Asītikoṭī chaḍḍetvā,
pabbajissatikiñcano;
Gavesanto santipadaṃ,
carissati mahiṃ imaṃ.
Apparimeyye ito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Sāriputtoti nāmena,
hessati aggasāvako.
Ayaṃ bhāgīrathī gaṅgā,
himavantā pabhāvitā;
Mahāsamuddamappeti,
tappayantī mahodadhiṃ.
Tathevāyaṃ sāriputto,
sake tīsu visārado;
Paññāya pāramiṃ gantvā,
tappayissati pāṇine.
Himavantamupādāya,
sāgarañca mahodadhiṃ;
Etthantare yaṃ pulinaṃ,
gaṇanāto asaṅkhiyaṃ.
Tampi sakkā asesena,
saṅkhātuṃ gaṇanā yathā;
Na tveva sāriputtassa,
paññāyanto bhavissati.
Lakkhe ṭhapiyamānamhi,
khīye gaṅgāya vālukā;
Na tveva sāriputtassa,
paññāyanto bhavissati.
Mahāsamudde ūmiyo,
gaṇanāto asaṅkhiyā;
Tatheva sāriputtassa,
paññāyanto na hessati.
Ārādhayitvā sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Paññāya pāramiṃ gantvā,
hessati aggasāvako.
Pavattitaṃ dhammacakkaṃ,
sakyaputtena tādinā;
Anuvattessati sammā,
vassento dhammavuṭṭhiyo.
Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
aggaṭṭhāne ṭhapessati’.
Aho me sukataṃ kammaṃ,
anomadassissa satthuno;
Yassāhaṃ kāraṃ katvāna,
sabbattha pāramiṃ gato.
Aparimeyye kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayiṃ ahaṃ.
Asaṅkhataṃ gavesanto,
nibbānaṃ acalaṃ padaṃ;
Vicinaṃ titthiye sabbe,
esāhaṃ saṃsariṃ bhave.
Yathāpi byādhito poso,
pariyeseyya osadhaṃ;
Vicineyya vanaṃ sabbaṃ,
byādhito parimuttiyā.
Asaṅkhataṃ gavesanto,
nibbānaṃ amataṃ padaṃ;
Abbokiṇṇaṃ pañcasataṃ,
pabbajiṃ isipabbajaṃ.
Jaṭābhārena bharito,
ajinuttaranivāsano;
Abhiññāpāramiṃ gantvā,
brahmalokaṃ agacchihaṃ.
Natthi bāhirake suddhi,
ṭhapetvā jinasāsanaṃ;
Ye keci buddhimā sattā,
sujjhanti jinasāsane.
Attakāramayaṃ etaṃ,
nayidaṃ itihītihaṃ;
Asaṅkhataṃ gavesanto,
kutitthe sañcariṃ ahaṃ.
Yathā sāratthiko poso,
kadaliṃ chetvāna phālaye;
Na tattha sāraṃ vindeyya,
sārena rittako hi so.
Tatheva titthiyā loke,
nānādiṭṭhī bahujjanā;
Asaṅkhatena rittāse,
sārena kadalī yathā.
Pacchime bhavasampatte,
brahmabandhu ahosahaṃ;
Mahābhogaṃ chaḍḍetvāna,
pabbajiṃ anagāriyaṃ”.
Paṭhamabhāṇavāraṃ.
“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Brāhmaṇo sañcayo nāma,
tassa mūle vasāmahaṃ.
Sāvako te mahāvīra,
assaji nāma brāhmaṇo;
Durāsado uggatejo,
piṇḍāya caratī tadā.
Tamaddasāsiṃ sappaññaṃ,
muniṃ mone samāhitaṃ;
Santacittaṃ mahānāgaṃ,
suphullaṃ padumaṃ yathā.
Disvā me cittamuppajji,
sudantaṃ suddhamānasaṃ;
Usabhaṃ pavaraṃ vīraṃ,
arahāyaṃ bhavissati.
Pāsādiko iriyati,
abhirūpo susaṃvuto;
Uttame damathe danto,
amatadassī bhavissati.
Yannūnāhaṃ uttamatthaṃ,
puccheyyaṃ tuṭṭhamānasaṃ;
So me puṭṭho kathessati,
paṭipucchāmahaṃ tadā.
Piṇḍapātaṃ carantassa,
pacchato agamāsahaṃ;
Okāsaṃ paṭimānento,
pucchituṃ amataṃ padaṃ.
Vīthintare anuppattaṃ,
upagantvāna pucchahaṃ;
‘Kathaṃ gottosi tvaṃ vīra,
kassa sissosi mārisa’.
So me puṭṭho viyākāsi,
asambhītova kesarī;
‘Buddho loke samuppanno,
tassa sissomhi āvuso’.
‘Kīdisaṃ te mahāvīra,
anujāta mahāyasa;
Buddhassa sāsanaṃ dhammaṃ,
sādhu me kathayassu bho’.
So me puṭṭho kathī sabbaṃ,
gambhīraṃ nipuṇaṃ padaṃ;
Taṇhāsallassa hantāraṃ,
sabbadukkhāpanūdanaṃ.
‘Ye dhammā hetuppabhavā,
Tesaṃ hetuṃ tathāgato āha;
Tesañca yo nirodho,
Evaṃvādī mahāsamaṇo’.
Sohaṃ vissajjite pañhe,
paṭhamaṃ phalamajjhagaṃ;
Virajo vimalo āsiṃ,
sutvāna jinasāsanaṃ.
Sutvāna munino vākyaṃ,
passitvā dhammamuttamaṃ;
Pariyogāḷhasaddhammo,
imaṃ gāthamabhāsahaṃ.
‘Eseva dhammo yadi tāvadeva,
Paccabyatha padamasokaṃ;
Adiṭṭhaṃ abbhatītaṃ,
Bahukehi kappanahutehi’.
Svāhaṃ dhammaṃ gavesanto,
kutitthe sañcariṃ ahaṃ;
So me attho anuppatto,
kālo me nappamajjituṃ.
Tositohaṃ assajinā,
patvāna acalaṃ padaṃ;
Sahāyakaṃ gavesanto,
assamaṃ agamāsahaṃ.
Dūratova mamaṃ disvā,
sahāyo me susikkhito;
Iriyāpathasampanno,
idaṃ vacanamabravi.
‘Pasannamukhanettosi,
munibhāvova dissati;
Amatādhigato kacci,
nibbānamaccutaṃ padaṃ.
Subhānurūpo āyāsi,
āneñjakārito viya;
Dantova dantadamatho,
upasantosi brāhmaṇa’.
‘Amataṃ mayādhigataṃ,
sokasallāpanūdanaṃ;
Tvampi taṃ adhigacchesi,
gacchāma buddhasantikaṃ’.
Sādhūti so paṭissutvā,
sahāyo me susikkhito;
Hatthena hatthaṃ gaṇhitvā,
upagamma tavantikaṃ.
Ubhopi pabbajissāma,
sakyaputta tavantike;
Tava sāsanamāgamma,
viharāma anāsavā.
Kolito iddhiyā seṭṭho,
ahaṃ paññāya pārago;
Ubhova ekato hutvā,
sāsanaṃ sobhayāmase.
Apariyositasaṅkappo,
kutitthe sañcariṃ ahaṃ;
Tava dassanamāgamma,
saṅkappo pūrito mama.
Pathaviyaṃ patiṭṭhāya,
pupphanti samaye dumā;
Dibbagandhā sampavanti,
tosenti sabbapāṇinaṃ.
Tathevāhaṃ mahāvīra,
sakyaputta mahāyasa;
Sāsane te patiṭṭhāya,
samayesāmi pupphituṃ.
Vimuttipupphaṃ esanto,
bhavasaṃsāramocanaṃ;
Vimuttipupphalābhena,
tosemi sabbapāṇinaṃ.
Yāvatā buddhakhettamhi,
ṭhapetvāna mahāmuniṃ;
Paññāya sadiso natthi,
tava puttassa cakkhuma.
Suvinītā ca te sissā,
parisā ca susikkhitā;
Uttame damathe dantā,
parivārenti taṃ sadā.
Jhāyī jhānaratā dhīrā,
santacittā samāhitā;
Munī moneyyasampannā,
parivārenti taṃ sadā.
Appicchā nipakā dhīrā,
appāhārā alolupā;
Lābhālābhena santuṭṭhā,
parivārenti taṃ sadā.
Āraññikā dhutaratā,
jhāyino lūkhacīvarā;
Vivekābhiratā dhīrā,
parivārenti taṃ sadā.
Paṭipannā phalaṭṭhā ca,
sekhā phalasamaṅgino;
Āsīsakā uttamatthaṃ,
parivārenti taṃ sadā.
Sotāpannā ca vimalā,
sakadāgāmino ca ye;
Anāgāmī ca arahā,
parivārenti taṃ sadā.
Satipaṭṭhānakusalā,
bojjhaṅgabhāvanāratā;
Sāvakā te bahū sabbe,
parivārenti taṃ sadā.
Iddhipādesu kusalā,
samādhibhāvanāratā;
Sammappadhānānuyuttā,
parivārenti taṃ sadā.
Tevijjā chaḷabhiññā ca,
iddhiyā pāramiṃ gatā;
Paññāya pāramiṃ pattā,
parivārenti taṃ sadā.
Edisā te mahāvīra,
tava sissā susikkhitā;
Durāsadā uggatejā,
parivārenti taṃ sadā.
Tehi sissehi parivuto,
saññatehi tapassibhi;
Migarājāvasambhīto,
uḷurājāva sobhasi.
Pathaviyaṃ patiṭṭhāya,
ruhanti dharaṇīruhā;
Vepullataṃ pāpuṇanti,
phalañca dassayanti te.
Pathavīsadiso tvaṃsi,
sakyaputta mahāyasa;
Sāsane te patiṭṭhāya,
labhanti amataṃ phalaṃ.
Sindhu sarassatī ceva,
nadiyo candabhāgikā;
Gaṅgā ca yamunā ceva,
sarabhū ca atho mahī.
Etāsaṃ sandamānānaṃ,
sāgaro sampaṭicchati;
Jahanti purimaṃ nāmaṃ,
sāgaroteva ñāyati.
Tathevime catubbaṇṇā,
pabbajitvā tavantike;
Jahanti purimaṃ nāmaṃ,
buddhaputtāti ñāyare.
Yathāpi cando vimalo,
gacchaṃ ākāsadhātuyā;
Sabbe tāragaṇe loke,
ābhāya atirocati.
Tatheva tvaṃ mahāvīra,
parivuto devamānuse;
Ete sabbe atikkamma,
jalasi sabbadā tuvaṃ.
Gambhīre uṭṭhitā ūmī,
na velamativattare;
Sabbā velaṃva phusanti,
sañcuṇṇā vikiranti tā.
Tatheva titthiyā loke,
nānādiṭṭhī bahujjanā;
Dhammaṃ vāditukāmā te,
nātivattanti taṃ muniṃ.
Sace ca taṃ pāpuṇanti,
paṭivādehi cakkhuma;
Tavantikaṃ upāgantvā,
sañcuṇṇāva bhavanti te.
Yathāpi udake jātā,
kumudā mandālakā bahū;
Upalimpanti toyena,
kaddamakalalena ca.
Tatheva bahukā sattā,
loke jātā virūhare;
Aṭṭitā rāgadosena,
kaddame kumudaṃ yathā.
Yathāpi padumaṃ jalajaṃ,
jalamajjhe virūhati;
Na so limpati toyena,
parisuddho hi kesarī.
Tatheva tvaṃ mahāvīra,
loke jāto mahāmuni;
Nopalimpasi lokena,
toyena padumaṃ yathā.
Yathāpi rammake māse,
bahū pupphanti vārijā;
Nātikkamanti taṃ māsaṃ,
samayo pupphanāya so.
Tatheva tvaṃ mahāvīra,
pupphito te vimuttiyā;
Sāsanaṃ nātivattanti,
padumaṃ vārijaṃ yathā.
Supupphito sālarājā,
dibbagandhaṃ pavāyati;
Aññasālehi parivuto,
sālarājāva sobhati.
Tatheva tvaṃ mahāvīra,
buddhañāṇena pupphito;
Bhikkhusaṃghaparivuto,
sālarājāva sobhasi.
Yathāpi selo himavā,
osadho sabbapāṇinaṃ;
Nāgānaṃ asurānañca,
devatānañca ālayo.
Tatheva tvaṃ mahāvīra,
osadho viya pāṇinaṃ;
Tevijjā chaḷabhiññā ca,
iddhiyā pāramiṃ gatā.
Anusiṭṭhā mahāvīra,
tayā kāruṇikena te;
Ramanti dhammaratiyā,
vasanti tava sāsane.
Migarājā yathā sīho,
abhinikkhamma āsayā;
Catuddisānuviloketvā,
tikkhattuṃ abhinādati.
Sabbe migā uttasanti,
migarājassa gajjato;
Tathā hi jātimā eso,
pasū tāseti sabbadā.
Gajjato te mahāvīra,
vasudhā sampakampati;
Bodhaneyyāvabujjhanti,
tasanti mārakāyikā.
Tasanti titthiyā sabbe,
nadato te mahāmuni;
Kākā senāva vibbhantā,
migaraññā yathā migā.
Ye keci gaṇino loke,
satthāroti pavuccare;
Paramparāgataṃ dhammaṃ,
desenti parisāya te.
Na hevaṃ tvaṃ mahāvīra,
dhammaṃ desesi pāṇinaṃ;
Sāmaṃ saccāni bujjhitvā,
kevalaṃ bodhipakkhiyaṃ.
Āsayānusayaṃ ñatvā,
indriyānaṃ balābalaṃ;
Bhabbābhabbe viditvāna,
mahāmeghova gajjasi.
Cakkavāḷapariyantā,
nisinnā parisā bhave;
Nānādiṭṭhī vicinantā,
vimaticchedanāya taṃ.
Sabbesaṃ cittamaññāya,
opammakusalo muni;
Ekaṃ pañhaṃ kathentova,
vimatiṃ chindasi pāṇinaṃ.
Upatissasadiseheva,
vasudhā pūritā bhave;
Sabbeva te pañjalikā,
kittayuṃ lokanāyakaṃ.
Kappaṃ vā te kittayantā,
nānāvaṇṇehi kittayuṃ;
Parimetuṃ na sakkeyyuṃ,
appameyyo tathāgato.
Yathāsakena thāmena,
kittito hi mayā jino;
Kappakoṭīpi kittentā,
evamevaṃ pakittayuṃ.
Sace hi koci devo vā,
manusso vā susikkhito;
Pametuṃ parikappeyya,
vighātaṃva labheyya so.
Sāsane te patiṭṭhāya,
sakyaputta mahāyasa;
Paññāya pāramiṃ gantvā,
viharāmi anāsavo.
Titthiye sampamaddāmi,
vattemi jinasāsanaṃ;
Dhammasenāpati ajja,
sakyaputtassa sāsane.
Aparimeyye kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sukhitto saravegova,
kilese jhāpayī mama.
Yo koci manujo bhāraṃ,
dhāreyya matthake sadā;
Bhārena dukkhito assa,
bhārehi bharito tathā.
Ḍayhamāno tīhaggīhi,
bhavesu saṃsariṃ ahaṃ;
Bharito bhavabhārena,
giriṃ uccārito yathā.
Oropito ca me bhāro,
bhavā ugghāṭitā mayā;
Karaṇīyaṃ kataṃ sabbaṃ,
sakyaputtassa sāsane.
Yāvatā buddhakhettamhi,
ṭhapetvā sakyapuṅgavaṃ;
Ahaṃ aggomhi paññāya,
sadiso me na vijjati.
Samādhimhi sukusalo,
iddhiyā pāramiṃ gato;
Icchamāno cahaṃ ajja,
sahassaṃ abhinimmine.
Anupubbavihārassa,
vasībhūto mahāmuni;
Kathesi sāsanaṃ mayhaṃ,
nirodho sayanaṃ mama.
Dibbacakkhu visuddhaṃ me,
samādhikusalo ahaṃ;
Sammappadhānānuyutto,
bojjhaṅgabhāvanārato.
Sāvakena hi pattabbaṃ,
sabbameva kataṃ mayā;
Lokanāthaṃ ṭhapetvāna,
sadiso me na vijjati.
Samāpattīnaṃ kusalo,
Jhānavimokkhāna khippapaṭilābhī;
Bojjhaṅgabhāvanārato,
Sāvakaguṇapāramigatosmi.
Sāvakaguṇenapi phussena,
Buddhiyā parisuttamabhāravā;
Yaṃ saddhāsaṅgahitaṃ cittaṃ,
Sadā sabrahmacārīsu.
Uddhatavisova sappo,
Chinnavisāṇova usabho;
Nikkhittamānadappova,
Upemi garugāravena gaṇaṃ.
Yadi rūpinī bhaveyya,
Paññā me vasumatīpi na sameyya;
Anomadassissa bhagavato,
Phalametaṃ ñāṇathavanāya.
Pavattitaṃ dhammacakkaṃ,
sakyaputtena tādinā;
Anuvattemahaṃ sammā,
ñāṇathavanāyidaṃ phalaṃ.
Mā me kadāci pāpiccho,
kusīto hīnavīriyo;
Appassuto anācāro,
sameto ahu katthaci.
Bahussuto ca medhāvī,
sīlesu susamāhito;
Cetosamathānuyutto,
api muddhani tiṭṭhatu.
Taṃ vo vadāmi bhaddante,
yāvantettha samāgatā;
Appicchā hotha santuṭṭhā,
jhāyī jhānaratā sadā.
Yamahaṃ paṭhamaṃ disvā,
virajo vimalo ahuṃ;
So me ācariyo dhīro,
assaji nāma sāvako.
Tassāhaṃ vāhasā ajja,
dhammasenāpatī ahuṃ;
Sabbattha pāramiṃ patvā,
viharāmi anāsavo.
Yo me ācariyo āsi,
assaji nāma sāvako;
Yassaṃ disāyaṃ vasati,
ussīsamhi karomahaṃ.
Mama kammaṃ saritvāna,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
aggaṭṭhāne ṭhapesi maṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo abhāsitthāti.
Sāriputtattherassāpadānaṃ paṭhamaṃ.