Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ parijānāti so domanassindriyaṃ pajahissatīti? No.
« Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānātīti? No.
» Yo cakkhundriyaṃ parijānāti so anaññātaññassāmītindriyaṃ bhāvessatīti? No.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.
» Yo cakkhundriyaṃ parijānāti so aññindriyaṃ bhāvessatīti? No.
« Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānātīti? No.
» Yo cakkhundriyaṃ parijānāti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānātīti?
Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca cakkhundriyaṃ parijānanti. Aggamaggasamaṅgī aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ pajahati so anaññātaññassāmītindriyaṃ bhāvessatīti? No.
« Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti? No.
» Yo domanassindriyaṃ pajahati so aññindriyaṃ bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahatīti?
Cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahanti anāgāmimaggasamaṅgī aññindriyañca bhāvessati, domanassindriyañca pajahati.
» Yo domanassindriyaṃ pajahati so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahatīti?
Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahanti. Anāgāmimaggasamaṅgī aññātāvindriyañca sacchikarissati domanassindriyañca pajahati. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ bhāveti so aññindriyaṃ bhāvessatīti? Āmantā.
« Yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvetīti?
Cha puggalā aññindriyaṃ bhāvessanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññindriyañca bhāvessati anaññātaññassāmītindriyañca bhāveti.
» Yo anaññātaññassāmītindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvetīti?
Satta puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāventi. Aṭṭhamako aññātāvindriyañca sacchikarissati anaññātaññassāmītindriyañca bhāveti. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ bhāveti so aññātāvindriyaṃ sacchikarissatīti? Āmantā.
« Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvetīti?
Pañca puggalā aññātāvindriyaṃ sacchikarissanti, no ca aññindriyaṃ bhāventi. Tayo maggasamaṅgino aññātāvindriyañca sacchikarissanti aññindriyañca bhāventi. (Aññindriyamūlakaṃ.)