Comments
Loading Comment Form...
Loading Comment Form...
“Abhijjamāne vārimhi,
gaṅgāya idha gacchasi;
Naggo pubbaddhapetova,
māladhārī alaṅkato;
Kuhiṃ gamissasi peta,
kattha vāso bhavissatī”ti.
“Cundaṭṭhilaṃ gamissāmi,
peto so iti bhāsati;
Antare vāsabhagāmaṃ,
bārāṇasiṃ ca santike”.
Tañca disvā mahāmatto,
koliyo iti vissuto;
Sattuṃ bhattañca petassa,
pītakañca yugaṃ adā.
Nāvāya tiṭṭhamānāya,
kappakassa adāpayi;
Kappakassa padinnamhi,
ṭhāne petassa dissatha.
Tato suvatthavasano,
māladhārī alaṅkato;
Ṭhāne ṭhitassa petassa,
dakkhiṇā upakappatha;
Tasmā dajjetha petānaṃ,
anukampāya punappunaṃ.
Sātunnavasanā eke,
aññe kesanivāsanā;
Petā bhattāya gacchanti,
pakkamanti disodisaṃ.
Dūre eke padhāvitvā,
aladdhāva nivattare;
Chātā pamucchitā bhantā,
bhūmiyaṃ paṭisumbhitā.
Te ca tattha papatitā,
bhūmiyaṃ paṭisumbhitā;
Pubbe akatakalyāṇā,
aggidaḍḍhāva ātape.
“Mayaṃ pubbe pāpadhammā,
gharaṇī kulamātaro;
Santesu deyyadhammesu,
dīpaṃ nākamha attano.
Pahūtaṃ annapānampi,
apissu avakirīyati;
Sammaggate pabbajite,
na ca kiñci adamhase.
Akammakāmā alasā,
Sādukāmā mahagghasā;
Ālopapiṇḍadātāro,
Paṭiggahe paribhāsimhase.
Te gharā tā ca dāsiyo,
tānevābharaṇāni no;
Te aññe paricārenti,
mayaṃ dukkhassa bhāgino.
Veṇī vā avaññā honti,
rathakārī ca dubbhikā;
Caṇḍālī kapaṇā honti,
kappakā ca punappunaṃ.
Yāni yāni nihīnāni,
kulāni kapaṇāni ca;
Tesu tesveva jāyanti,
esā maccharino gati.
Pubbe ca katakalyāṇā,
dāyakā vītamaccharā;
Saggaṃ te paripūrenti,
obhāsenti ca nandanaṃ.
Vejayante ca pāsāde,
ramitvā kāmakāmino;
Uccākulesu jāyanti,
sabhogesu tato cutā.
Kūṭāgāre ca pāsāde,
pallaṅke gonakatthate;
Bījitaṅgā morahatthehi,
kule jātā yasassino.
Aṅkato aṅkaṃ gacchanti,
māladhārī alaṅkatā;
Dhātiyo upatiṭṭhanti,
sāyaṃ pātaṃ sukhesino.
Nayidaṃ akatapuññānaṃ,
katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ,
tidasānaṃ mahāvanaṃ.
Sukhaṃ akatapuññānaṃ,
idha natthi parattha ca;
Sukhañca katapuññānaṃ,
idha ceva parattha ca.
Tesaṃ sahabyakāmānaṃ,
kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti,
sagge bhogasamaṅgino”ti.
Abhijjamānapetavatthu paṭhamaṃ.