Comments
Loading Comment Form...
Loading Comment Form...
“Tisso nāmāsi bhagavā,
sayambhū aggapuggalo;
Paṃsukūlaṃ ṭhapetvāna,
vihāraṃ pāvisī jino.
Vinataṃ dhanumādāya,
bhakkhatthāya cariṃ ahaṃ;
Maṇḍalaggaṃ gahetvāna,
kānanaṃ pāvisiṃ ahaṃ.
Tatthaddasaṃ paṃsukūlaṃ,
dumagge laggitaṃ tadā;
Cāpaṃ tattheva nikkhippa,
sire katvāna añjaliṃ.
Pasannacitto sumano,
vipulāya ca pītiyā;
Buddhaseṭṭhaṃ saritvāna,
paṃsukūlaṃ avandahaṃ.
Dvenavute ito kappe,
paṃsukūlamavandahaṃ;
Duggatiṃ nābhijānāmi,
vandanāya idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.
Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.