Comments
Loading Comment Form...
Loading Comment Form...
Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni— ‘vipassī kira kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito’ti. Sutvāna tesaṃ etadahosi— ‘na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Vipassīpi nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati, kimaṅgaṃ pana mayan’ti.
Atha kho, so bhikkhave, mahājanakāyo caturāsītipāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ, bhikkhave, parisāya parivuto vipassī bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
Atha kho, bhikkhave, vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— ‘na kho metaṃ patirūpaṃ yohaṃ ākiṇṇo viharāmi, yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyan’ti. Atha kho, bhikkhave, vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi, aññeneva tāni caturāsītipabbajitasahassāni agamaṃsu, aññena maggena vipassī bodhisatto.