Comments
Loading Comment Form...
Loading Comment Form...
“Anuvādādhikaraṇaṃ katihi samathehi sammati? Anuvādādhikaraṇaṃ catūhi samathehi sammati— sammukhāvinayena ca, sativinayena ca, amūḷhavinayena ca, tassapāpiyasikāya ca. Siyā anuvādādhikaraṇaṃ dve samathe anāgamma— amūḷhavinayañca, tassapāpiyasikañca; dvīhi samathehi sammeyya— sammukhāvinayena ca, sativinayena cāti? Siyātissa vacanīyaṃ. Yathā kathaṃ viya? Idha pana, bhikkhave, bhikkhū bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Tassa kho, bhikkhave, bhikkhuno sativepullappattassa sativinayo dātabbo. Evañca pana, bhikkhave, dātabbo—
Tena, bhikkhave, bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā…pe… evamassa vacanīyo— ‘maṃ, bhante, bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ, bhante, sativepullappatto saṃghaṃ sativinayaṃ yācāmī’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattenaṃ bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṃghaṃ sativinayaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṃghaṃ sativinayaṃ yācati. Saṃgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Dinno saṃghena itthannāmassa bhikkhuno sativepullappattassa sativinayo. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca sativinayena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā…pe… kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho sammukhībhūtā honti— ayaṃ tattha puggalasammukhatā. Kiñca tattha sativinayasmiṃ? Yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— idaṃ tattha sativinayasmiṃ. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ; chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.