Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyaṃ,
brāhmaṇo vedapāragū;
Upecca sabbalokaggaṃ,
assosiṃ dhammadesanaṃ.
Tadā so sāvakaṃ vīro,
pabhinnamatigocaraṃ;
Atthe dhamme nirutte ca,
paṭibhāne ca kovidaṃ.
Ṭhapesi etadaggamhi,
taṃ sutvā mudito ahaṃ;
Sasāvakaṃ jinavaraṃ,
sattāhaṃ bhojayiṃ tadā.
Dussehacchādayitvāna,
sasissaṃ buddhisāgaraṃ;
Nipacca pādamūlamhi,
taṃ ṭhānaṃ patthayiṃ ahaṃ.
Tato avoca lokaggo,
‘passathetaṃ dijuttamaṃ;
Vinataṃ pādamūle me,
kamalodarasappabhaṃ.
Buddhaseṭṭhassa bhikkhussa,
Ṭhānaṃ patthayate ayaṃ;
Tāya saddhāya cāgena,
Saddhammassavanena ca.
Sabbattha sukhito hutvā,
saṃsaritvā bhavābhave;
Anāgatamhi addhāne,
lacchase taṃ manorathaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Koṭṭhiko nāma nāmena,
hessati satthu sāvako’.
Taṃ sutvā mudito hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacitto paricariṃ,
sato paññāsamāhito.
Tena kammavipākena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito āsiṃ,
tassa kammassa vāhasā.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na gacchāmi,
suciṇṇassa idaṃ phalaṃ.
Duve kule pajāyāmi,
khattiye atha brāhmaṇe;
Nīce kule na jāyāmi,
suciṇṇassa idaṃ phalaṃ.
Pacchime bhave sampatte,
brahmabandhu ahosahaṃ;
Sāvatthiyaṃ vippakule,
paccājāto mahaddhane.
Mātā candavatī nāma,
pitā me assalāyano;
Yadā me pitaraṃ buddho,
vinayī sabbasuddhiyā.
Tadā pasanno sugate,
pabbajiṃ anagāriyaṃ;
Moggallāno ācariyo,
upajjhā sārisambhavo.
Kesesu chijjamānesu,
diṭṭhi chinnā samūlikā;
Nivāsento ca kāsāvaṃ,
arahattamapāpuṇiṃ.
Atthadhammaniruttīsu,
paṭibhāne ca me mati;
Pabhinnā tena lokaggo,
etadagge ṭhapesi maṃ.
Asandiṭṭhaṃ viyākāsiṃ,
upatissena pucchito;
Paṭisambhidāsu tenāhaṃ,
aggo sambuddhasāsane.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti.
Mahākoṭṭhikattherassāpadānaṃ sattamaṃ.