Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa bhagavato,
Lokajeṭṭhassa tādino;
Sattabhūmamhi pāsāde,
Ādāsaṃ santhariṃ ahaṃ.
Khīṇāsavasahassehi,
parikiṇṇo mahāmuni;
Upāgami gandhakuṭiṃ,
dvipadindo narāsabho.
Virocento gandhakuṭiṃ,
devadevo narāsabho;
Bhikkhusaṃghe ṭhito satthā,
imā gāthā abhāsatha.
‘Yenāyaṃ jotitā seyyā,
ādāsova susanthato;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Soṇṇamayā rūpimayā,
atho veḷuriyāmayā;
Nibbattissanti pāsādā,
ye keci manaso piyā.
Catusaṭṭhikkhattuṃ devindo,
devarajjaṃ karissati;
Sahassakkhattuṃ cakkavattī,
bhavissati anantarā.
Ekavīsatikappamhi,
vimalo nāma khattiyo;
Cāturanto vijitāvī,
cakkavattī bhavissati.
Nagaraṃ reṇuvatī nāma,
iṭṭhakāhi sumāpitaṃ;
Āyāmato tīṇi sataṃ,
caturassasamāyutaṃ.
Sudassano nāma pāsādo,
vissakammena māpito;
Kūṭāgāravarūpeto,
sattaratanabhūsito.
Dasasaddāvivittaṃ taṃ,
vijjādharasamākulaṃ;
Sudassanaṃva nagaraṃ,
devatānaṃ bhavissati.
Pabhā niggacchate tassa,
uggacchanteva sūriye;
Virocessati taṃ niccaṃ,
samantā aṭṭhayojanaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tusitā so cavitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
atrajo so bhavissati.
Sacevaseyya agāraṃ,
cakkavattī bhaveyya so;
Aṭṭhānametaṃ yaṃ tādī,
agāre ratimajjhagā.
Nikkhamitvā agāramhā,
pabbajissati subbato;
Rāhulo nāma nāmena,
arahā so bhavissati’.
Kikīva aṇḍaṃ rakkheyya,
cāmarī viya vāladhiṃ;
Nipako sīlasampanno,
evaṃ rakkhiṃ mahāmuni.
Tassāhaṃ dhammamaññāya,
vihāsiṃ sāsane rato;
Sabbāsave pariññāya,
viharāmi anāsavo.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.
Rāhulattherassāpadānaṃ chaṭṭhaṃ.