Comments
Loading Comment Form...
Loading Comment Form...
Sekkho dhammo sekkhassa dhammassa atthipaccayena paccayo— sekkho eko khandho tiṇṇannaṃ khandhānaṃ…pe… .
Sekkho dhammo nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— sekkhā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— sekkhā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa atthipaccayena paccayo— sekkho eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Asekkho dhammo asekkhassa dhammassa atthipaccayena paccayo…pe… tīṇi. (Sekkhasadisaṃ.)
Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nevasekkhanāsekkho eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo, ekaṃ mahābhūtaṃ…pe… bāhiraṃ…pe… asaññasattānaṃ…pe… . Purejātaṃ— cakkhuṃ aniccato dukkhato anattato vipassati; assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… vatthuṃ aniccato…pe… vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu nevasekkhanāsekkhānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— nevasekkhanāsekkhā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Nevasekkhanāsekkho dhammo sekkhassa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu sekkhānaṃ khandhānaṃ atthipaccayena paccayo.
Nevasekkhanāsekkho dhammo asekkhassa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu asekkhānaṃ khandhānaṃ atthipaccayena paccayo.
Sekkho ca nevasekkhanāsekkho ca dhammā sekkhassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— sekkho eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… .
Sekkho ca nevasekkhanāsekkho ca dhammā nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— sekkhā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— sekkhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— sekkhā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Asekkho ca nevasekkhanāsekkho ca dhammā asekkhassa dhammassa atthipaccayena paccayo…pe… . (Dve pañhā kātabbā, sekkhasadisā.)