Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sā itthī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca—
“vadeyyātha, bhante, yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāran”ti.
“Na kho te, bhagini, amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Api ca yo amhākaṃ dullabho taṃ dehī”ti.
“Kiṃ, bhante”ti?
“Methunadhamman”ti.
“Attho, bhante”ti?
“Attho, bhaginī”ti.
“Ehi, bhante”ti, ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami; upasaṅkamitvā—
“ko imaṃ vasalaṃ duggandhaṃ āmasissatī”ti, niṭṭhubhitvā pakkāmi.
Atha kho sā itthī ujjhāyati khiyyati vipāceti—
“alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī maṃ sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṃ me pāpakaṃ kiṃ me duggandhaṃ, kassāhaṃ kena hāyāmī”ti?
Aññāpi itthiyo ujjhāyanti khiyyanti vipācenti—
“alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino…pe… kathañhi nāma samaṇo udāyī imissā sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ, kassāyaṃ kena hāyatī”ti?
Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī”ti.
Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi—
“saccaṃ kira tvaṃ, udāyi, mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā—
“ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi. Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya— ‘etadaggaṃ, bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunupasaṃhitena’, saṃghādiseso”**ti. (4:8)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.
Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.
Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.
Mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa avidūre.
Attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ.
Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ.
Yāti khattiyī vā brāhmaṇī vā vessī vā suddī vā.
Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.
Sīlavantanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.
Brahmacārinti methunadhammā paṭivirataṃ.
Kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.
Etena dhammenāti methunadhammena.
Paricareyyāti abhirameyya.
Methunupasaṃhitenāti methunadhammappaṭisaṃyuttena.
Saṃghādisesoti…pe… tenapi vuccati “saṃghādiseso”ti.
Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṃghādisesassa.
Itthī ca hoti vematiko…pe… paṇḍakasaññī… purisasaññī… tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.
Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.
Paṇḍako ca hoti vematiko…pe… purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.
Puriso ca hoti…pe… tiracchānagato ca hoti tiracchānagatasaññī…pe… vematiko itthisaññī… paṇḍakasaññī… purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.
Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṃghādisesānaṃ…pe… .
Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṃghādisesena dukkaṭassa…pe… .
Anāpatti—
“cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena upaṭṭhahā”ti bhaṇati, ummattakassa ādikammikassāti.