Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi—
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—
“Dabbassa, bhikkhave, mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evamevaṃ kho, bhikkhave, dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Ayoghanahatasseva,
jalato jātavedaso;
Anupubbūpasantassa,
_yathā na ñāyate gati. _
Evaṃ sammāvimuttānaṃ,
kāmabandhoghatārinaṃ;
Paññāpetuṃ gati natthi,
_pattānaṃ acalaṃ sukhan”ti. _
Dasamaṃ.
Pāṭaligāmiyavaggo aṭṭhamo.
Tassuddānaṃ
Nibbānā caturo vuttā,
cundo pāṭaligāmiyā;
Dvidhāpatho visākhā ca,
dabbena saha te dasāti.
Udāne vaggānamuddānaṃ
Vaggamidaṃ paṭhamaṃ varabodhi,
Vaggamidaṃ dutiyaṃ mucalindo;
Nandakavaggavaro tatiyo tu,
Meghiyavaggavaro ca catuttho.
Pañcamavaggavarantidha soṇo,
Chaṭṭhamavaggavaranti jaccandho;
Sattamavaggavaranti ca cūḷo,
Pāṭaligāmiyamaṭṭhamavaggo.
Asītimanūnakasuttavaraṃ,
Vaggamidaṭṭhakaṃ suvibhattaṃ;
Dassitaṃ cakkhumatā vimalena,
Addhā hi taṃ udānamitīdamāhu.
Udānapāḷi niṭṭhitā.