Comments
Loading Comment Form...
Loading Comment Form...
“Pāricchattake koviḷāre,
ramaṇīye manorame;
Dibbamālaṃ ganthamānā,
gāyantī sampamodasi.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.
Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.
Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.
“Pabhassaraṃ accimantaṃ,
vaṇṇagandhena saṃyutaṃ;
Asokapupphamālāhaṃ,
buddhassa upanāmayiṃ.
Tāhaṃ kammaṃ karitvāna,
kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā,
sampamodāmanāmayā”ti.
Pāricchattakavimānaṃ dasamaṃ.
Tassuddānaṃ
Uḷāro ucchu pallaṅko,
latā ca guttilena ca;
Daddallapesamallikā,
visālakkhi pāricchattako;
Vaggo tena pavuccatīti.
Pāricchattakavaggo tatiyo.