Comments
Loading Comment Form...
Loading Comment Form...
Majjaṃ pivanto dve āpattiyo āpajjati. “Pivissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Bhikkhuṃ aṅgulipatodakena hāsento dve āpattiyo āpajjati. Hāseti, payoge dukkaṭaṃ; hasite āpatti pācittiyassa.
Udake kīḷanto dve āpattiyo āpajjati. Heṭṭhāgopphake udake kīḷati, āpatti dukkaṭassa; uparigopphake kīḷati, āpatti pācittiyassa.
Anādariyaṃ karonto dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate āpatti pācittiyassa.
Bhikkhuṃ bhiṃsāpento dve āpattiyo āpajjati. Bhiṃsāpeti, payoge dukkaṭaṃ; bhiṃsāpite āpatti pācittiyassa.
Jotiṃ samādahitvā visibbento dve āpattiyo āpajjati. Samādahati, payoge dukkaṭaṃ; samādahite āpatti pācittiyassa.
Orenaddhamāsaṃ nahāyanto dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne āpatti pācittiyassa.
Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.
Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.
Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhento dve āpattiyo āpajjati. Apanidheti, payoge dukkaṭaṃ; apanidhite āpatti pācittiyassa.
Surāmerayavaggo chaṭṭho.