Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
ahosiṃ udahārikā;
Udahārena jīvāmi,
tena posemi dārake.
Deyyadhammo ca me natthi,
puññakkhette anuttare;
Koṭṭhakaṃ upasaṅkamma,
udakaṃ paṭṭhapesahaṃ.
Tena kammena sukatena,
tāvatiṃsamagacchahaṃ;
Tattha me sukataṃ byamhaṃ,
udahārena nimmitaṃ.
Accharānaṃ sahassassa,
ahañhi pavarā tadā;
Dasaṭṭhānehi tā sabbā,
abhibhomi sadā ahaṃ.
Paññāsaṃ devarājūnaṃ,
mahesittamakārayiṃ;
Vīsaticakkavattīnaṃ,
mahesittamakārayiṃ.
Duve bhave saṃsarāmi,
devatte atha mānuse;
Duggatiṃ nābhijānāmi,
dakadānassidaṃ phalaṃ.
Pabbatagge dumagge vā,
antalikkhe ca bhūmiyaṃ;
Yadā udakamicchāmi,
khippaṃ paṭilabhāmahaṃ.
Avuṭṭhikā disā natthi,
santattā kuthitāpi ca;
Mama saṅkappamaññāya,
mahāmegho pavassati.
Kadāci nīyamānāya,
ñātisaṅghena me tadā;
Yadā icchāmahaṃ vassaṃ,
mahāmegho ajāyatha.
Uṇhaṃ vā pariḷāho vā,
sarīre me na vijjati;
Kāye ca me rajo natthi,
dakadānassidaṃ phalaṃ.
Visuddhamanasā ajja,
apetamanapāpikā;
Sabbāsavaparikkhīṇā,
natthi dāni punabbhavo.
Ekanavutito kappe,
yaṃ dakaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
dakadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
Udakadāyikātheriyāpadānaṃ dasamaṃ.
Sumedhāvaggo paṭhamo.
Tassuddānaṃ
Sumedhā mekhalādāyī,
maṇḍapaṃ saṅkamaṃ dadā;
Naḷamālī piṇḍadadā,
kaṭacchu uppalappadā.
Dīpadā dakadā ceva,
gāthāyo gaṇitā iha;
Ekagāthāsatañceva,
tiṃsati ca taduttari.