Comments
Loading Comment Form...
Loading Comment Form...
Na hetū. Sahetukā. Hetusampayuttā. Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Na hetū sahetukā.
Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā. Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā “āsavā ceva sāsavā cā”tipi, “sāsavā ceva no ca āsavā”tipi. Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā. Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā.
Siyā savitakkā, siyā avitakkā. Siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā. Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Siyā niyyānikā, siyā aniyyānikā. Siyā niyatā, siyā aniyatā. Anuttarā. Araṇāti.
Pañhāpucchakaṃ.
Satipaṭṭhānavibhaṅgo niṭṭhito.