3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tissassa lokanāthassa,
suddhapīṭhamadāsahaṃ;
Haṭṭho haṭṭhena cittena,
buddhassādiccabandhuno.
Aṭṭhārase ito kappe,
rājā āsiṃ mahāruci;
Bhogo ca vipulo āsi,
sayanañca anappakaṃ.
Pīṭhaṃ buddhassa datvāna,
vippasannena cetasā;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.
Dvenavute ito kappe,
yaṃ pīṭhamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pīṭhadānassidaṃ phalaṃ.
Aṭṭhatiṃse ito kappe,
tayo te cakkavattino;
Ruci uparuci ceva,
mahāruci tatiyako.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.
Sucintikattherassāpadānaṃ dutiyaṃ.