Comments
Loading Comment Form...
Loading Comment Form...
Kosiyamissakaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.
Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.
Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.
Anuvassaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.
Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.
Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.
Aññātikāya bhikkhuniyā eḷakalomāni dhovāpento dve āpattiyo āpajjati. Dhovāpeti, payoge dukkaṭaṃ; dhovāpite nissaggiyaṃ pācittiyaṃ.
Rūpiyaṃ paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite nissaggiyaṃ pācittiyaṃ.
Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.
Nānappakārakaṃ kayavikkayaṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.
Kosiyavaggo dutiyo.