Comments
Loading Comment Form...
Loading Comment Form...
“Jāyantassa vipassissa,
āloko vipulo ahu;
Pathavī ca pakampittha,
sasāgarā sapabbatā.
Nemittā ca viyākaṃsu,
buddho loke bhavissati;
Aggo ca sabbasattānaṃ,
janataṃ uddharissati.
Nemittānaṃ suṇitvāna,
jātipūjamakāsahaṃ;
Edisā pūjanā natthi,
yādisā jātipūjanā.
Saṅkharitvāna kusalaṃ,
sakaṃ cittaṃ pasādayiṃ;
Jātipūjaṃ karitvāna,
tattha kālaṅkato ahaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi,
jātipūjāyidaṃ phalaṃ.
Dhātiyo maṃ upaṭṭhanti,
mama cittavasānugā;
Na tā sakkonti kopetuṃ,
jātipūjāyidaṃ phalaṃ.
Ekanavutito kappe,
yaṃ pūjamakariṃ tadā;
Duggatiṃ nābhijānāmi,
jātipūjāyidaṃ phalaṃ.
Supāricariyā nāma,
catuttiṃsa janādhipā;
Ito tatiyakappamhi,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti.
Jātipūjakattherassāpadānaṃ dasamaṃ.
Mahāparivāravaggo dvādasamo.
Tassuddānaṃ
Parivārasumaṅgalā,
saraṇāsanapupphiyā;
Citapūjī buddhasaññī,
maggupaṭṭhānajātinā;
Gāthāyo navuti vuttā,
gaṇitāyo vibhāvihi.