Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.
(1148--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Gimhānaṃ pacchime māse,
patapante divaṅkare;
Paresaṃ bhatako poso,
ambārāmamasiñcati.
Atha tenāgamā bhikkhu,
sāriputtoti vissuto;
Kilantarūpo kāyena,
akilantova cetasā.
Tañca disvāna āyantaṃ,
Avocaṃ ambasiñcako;
Sādhu taṃ bhante nhāpeyyaṃ,
Yaṃ mamassa sukhāvahaṃ.
Tassa me anukampāya,
nikkhipi pattacīvaraṃ;
Nisīdi rukkhamūlasmiṃ,
chāyāya ekacīvaro.
Tañca acchena vārinā,
pasannamānaso naro;
Nhāpayī rukkhamūlasmiṃ,
chāyāya ekacīvaraṃ.
Ambo ca sitto samaṇo ca nhāpito,
Mayā ca puññaṃ pasutaṃ anappakaṃ;
Iti so pītiyā kāyaṃ,
Sabbaṃ pharati attano.
Tadeva ettakaṃ kammaṃ,
akāsiṃ tāya jātiyā;
Pahāya mānusaṃ dehaṃ,
upapannomhi nandanaṃ.
Nandane ca vane ramme,
nānādijagaṇāyute;
Ramāmi naccagītehi,
accharāhi purakkhato”ti.
Ambavimānaṃ pañcamaṃ.