2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Sakuṇo mayhako nāma,
girisānudarīcaro;
Pakkaṃ pipphalimāruyha,
mayhaṃ mayhanti kandati.
Tassevaṃ vilapantassa,
dijasaṅghā samāgatā;
Bhutvāna pipphaliṃ yanti,
vilapatveva so dijo.
Evameva idhekacco,
saṅgharitvā bahuṃ dhanaṃ;
Nevattano na ñātīnaṃ,
yathodhiṃ paṭipajjati.
Na so acchādanaṃ bhattaṃ,
na mālaṃ na vilepanaṃ;
Anubhoti sakiṃ kiñci,
na saṅgaṇhāti ñātake.
Tassevaṃ vilapantassa,
mayhaṃ mayhanti rakkhato;
Rājāno atha vā corā,
dāyādā ye va appiyā;
Dhanamādāya gacchanti,
vilapatveva so naro.
Dhīro bhoge adhigamma,
saṅgaṇhāti ca ñātake;
Tena so kittiṃ pappoti,
pecca sagge pamodatī”ti.
Mayhakajātakaṃ pañcamaṃ.