Comments
Loading Comment Form...
Loading Comment Form...
Savitakkasavicāro dhammo savitakkasavicārassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati; pubbe suciṇṇāni garuṃ katvā paccavekkhati. Savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati. Savitakkasavicāre khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Savitakkasavicāro dhammo avitakkavicāramattassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā vitakko uppajjati. Pubbe suciṇṇāni garuṃ katvā paccavekkhati. Savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti; taṃ garuṃ katvā vitakko uppajjati. Savitakkasavicāre khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā vitakko uppajjati. Sahajātādhipati— savitakkasavicārā adhipati vitakkassa adhipatipaccayena paccayo.
Savitakkasavicāro dhammo avitakkaavicārassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— savitakkasavicārā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Savitakkasavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— savitakkasavicārā adhipati vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti. Pubbe suciṇṇāni garuṃ katvā paccavekkhati, savitakkasavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti. Savitakkasavicāre khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti. Sahajātādhipati— savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca adhipatipaccayena paccayo.
Savitakkasavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— savitakkasavicārā adhipati sampayuttakānaṃ khandhānaṃ vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā vitakko uppajjati. Avitakkavicāramatte khandhe ca vitakkañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā vitakko uppajjati. Sahajātādhipati— avitakkavicāramattā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Avitakkavicāramatto dhammo savitakkasavicārassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā savitakkasavicārā khandhā uppajjanti. Avitakkavicāramatte khandhe ca vitakkañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Avitakkavicāramatto dhammo avitakkaavicārassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— avitakkavicāramattā adhipati vicārassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakkavicāramatto dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— avitakkavicāramattā adhipati sampayuttakānaṃ khandhānaṃ vicārassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakkavicāramatto dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— avitakkavicāramattā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti. Avitakkavicāramatte khandhe ca vitakkañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.
Avitakkaavicāro dhammo avitakkaavicārassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— nibbānaṃ avitakkaavicārassa maggassa phalassa vicārassa ca adhipatipaccayena paccayo. Sahajātādhipati— avitakkaavicārā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Avitakkaavicāro dhammo savitakkasavicārassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā avitakkaavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti; taṃ garuṃ katvā savitakkasavicārā khandhā uppajjanti, ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa vodānassa savitakkasavicārassa maggassa phalassa adhipatipaccayena paccayo. Cakkhuṃ garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… avitakkaavicāre khandhe ca vicārañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati.
Avitakkaavicāro dhammo avitakkavicāramattassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā avitakkaavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti; taṃ garuṃ katvā vitakko uppajjati, ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ avitakkavicāramattassa maggassa phalassa vitakkassa ca adhipatipaccayena paccayo. Cakkhuṃ…pe… vatthuṃ… avitakkaavicāre khandhe ca vicārañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā vitakko uppajjati.
Avitakkaavicāro dhammo avitakkavicāramattassa ca avitakkaavicārassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— nibbānaṃ avitakkavicāramattassa maggassa phalassa vicārassa ca adhipatipaccayena paccayo.
Avitakkaavicāro dhammo savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— ariyā avitakkaavicārā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti, ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa vitakkassa ca vodānassa vitakkassa ca savitakkasavicārassa maggassa vitakkassa ca savitakkasavicārassa phalassa vitakkassa ca adhipatipaccayena paccayo. Cakkhuṃ garuṃ katvā…pe… vatthuṃ… avitakkaavicāre khandhe ca vicārañca garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.
Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— avitakkavicāramatte khandhe ca vicārañca garuṃ katvā savitakkasavicārā khandhā uppajjanti.
Avitakkavicāramatto ca avitakkaavicāro ca dhammā avitakkavicāramattassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— avitakkavicāramatte khandhe ca vicārañca garuṃ katvā vitakko uppajjati.
Avitakkavicāramatto ca avitakkaavicāro ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— avitakkavicāramatte khandhe ca vicārañca garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.
Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— savitakkasavicāre khandhe ca vitakkañca garuṃ katvā savitakkasavicārā khandhā uppajjanti.
Savitakkasavicāro ca avitakkavicāramatto ca dhammā avitakkavicāramattassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— savitakkasavicāre khandhe ca vitakkañca garuṃ katvā vitakko uppajjati.
Savitakkasavicāro ca avitakkavicāramatto ca dhammā savitakkasavicārassa ca avitakkavicāramattassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— savitakkasavicāre khandhe ca vitakkañca garuṃ katvā savitakkasavicārā khandhā ca vitakko ca uppajjanti.