Comments
Loading Comment Form...
Loading Comment Form...
“Abhibhū nāma so bhikkhu,
sikhino aggasāvako;
Mahānubhāvo tevijjo,
himavantaṃ upāgami.
Ahampi himavantamhi,
ramaṇīyassame isi;
Vasāmi appamaññāsu,
iddhīsu ca tadā vasī.
Pakkhijāto viyākāse,
pabbataṃ adhivatthayiṃ;
Adhopupphaṃ gahetvāna,
āgacchiṃ pabbataṃ ahaṃ.
Satta pupphāni gaṇhitvā,
matthake okiriṃ ahaṃ;
Ālokite ca vīrena,
pakkāmiṃ pācināmukho.
Āvāsaṃ abhisambhosiṃ,
patvāna assamaṃ ahaṃ;
Khāribhāraṃ gahetvāna,
pāyāsiṃ pabbatantaraṃ.
Ajagaro maṃ pīḷesi,
ghorarūpo mahabbalo;
Pubbakammaṃ saritvāna,
tattha kālaṅkato ahaṃ.
Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pupphapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.
Adhopupphiyattherassāpadānaṃ catutthaṃ.