2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Rūpaṃ na jīvanti vadanti buddhā,
Kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
Kutassa aṭṭhīyakapiṇḍameti,
Kathaṃ nvayaṃ sajjati gabbharasmin”ti.
“Paṭhamaṃ kalalaṃ hoti,
kalalā hoti abbudaṃ;
Abbudā jāyate pesi,
pesi nibbattatī ghano;
Ghanā pasākhā jāyanti,
kesā lomā nakhāpi ca.
Yañcassa bhuñjatī mātā,
annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti,
mātukucchigato naro”ti.