Comments
Loading Comment Form...
Loading Comment Form...
“Vanacārī pure āsiṃ,
satataṃ vanakammiko;
Patthodanaṃ gahetvāna,
kammantaṃ agamāsahaṃ.
Tatthaddasāsiṃ sambuddhaṃ,
sayambhuṃ aparājitaṃ;
Vanā piṇḍāya nikkhantaṃ,
disvā cittaṃ pasādayiṃ.
Parakammāyane yutto,
puññañca me na vijjati;
Ayaṃ patthodano atthi,
bhojayissāmahaṃ muniṃ.
Patthodanaṃ gahetvāna,
sayambhussa adāsahaṃ;
Mama nijjhāyamānassa,
paribhuñji tadā muni.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Chattiṃsakkhattuṃ devindo,
devarajjamakārayiṃ;
Tettiṃsakkhattuṃ rājā ca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sukhito yasavā homi,
patthodanassidaṃ phalaṃ.
Bhavābhave saṃsaranto,
labhāmi amitaṃ dhanaṃ;
Bhoge me ūnatā natthi,
patthodanassidaṃ phalaṃ.
Nadīsotapaṭibhāgā,
bhogā nibbattare mama;
Parimetuṃ na sakkomi,
patthodanassidaṃ phalaṃ.
Imaṃ khāda imaṃ bhuñja,
imamhi sayane saya;
Tenāhaṃ sukhito homi,
patthodanassidaṃ phalaṃ.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
patthodanassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti.
Patthodanadāyakattherassāpadānaṃ navamaṃ.