Comments
Loading Comment Form...
Loading Comment Form...
“Yuttā ca te paramaalaṅkatā hayā,
Adhomukhā aghasigamā balī javā;
Abhinimmitā pañcarathāsatā ca te,
Anventi taṃ sārathicoditā hayā.
Sā tiṭṭhasi rathavare alaṅkatā,
Obhāsayaṃ jalamiva joti pāvako;
Pucchāmi taṃ varatanu anomadassane,
Kasmā nu kāyā anadhivaraṃ upāgami”.
“Kāmaggapattānaṃ yamāhunuttaraṃ,
Nimmāya nimmāya ramanti devatā;
Tasmā kāyā accharā kāmavaṇṇinī,
Idhāgatā anadhivaraṃ namassituṃ”.
“Kiṃ tvaṃ pure sucaritamācarīdha,
Kenacchasi tvaṃ amitayasā sukhedhitā;
Iddhī ca te anadhivarā vihaṅgamā,
Vaṇṇo ca te dasa disā virocati.
Devehi tvaṃ parivutā sakkatā casi,
Kuto cutā sugatigatāsi devate;
Kassa vā tvaṃ vacanakarānusāsaniṃ,
Ācikkha me tvaṃ yadi buddhasāvikā”ti.
“Nagantare nagaravare sumāpite,
Paricārikā rājavarassa sirimato;
Nacce gīte paramasusikkhitā ahuṃ,
Sirimāti maṃ rājagahe avediṃsu.
Buddho ca me isinisabho vināyako,
Adesayī samudayadukkhaniccataṃ;
Asaṅkhataṃ dukkhanirodhasassataṃ,
Maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
Sutvānahaṃ amatapadaṃ asaṅkhataṃ,
Tathāgatassanadhivarassa sāsanaṃ;
Sīlesvahaṃ paramasusaṃvutā ahuṃ,
Dhamme ṭhitā naravarabuddhadesite.
Ñatvānahaṃ virajapadaṃ asaṅkhataṃ,
Tathāgatenanadhivarena desitaṃ;
Tatthevahaṃ samathasamādhimāphusiṃ,
Sāyeva me paramaniyāmatā ahu.
Laddhānahaṃ amatavaraṃ visesanaṃ,
Ekaṃsikā abhisamaye visesiya;
Asaṃsayā bahujanapūjitā ahaṃ,
Khiḍḍāratiṃ paccanubhomanappakaṃ.
Evaṃ ahaṃ amatadasamhi devatā,
Tathāgatassanadhivarassa sāvikā;
Dhammaddasā paṭhamaphale patiṭṭhitā,
Sotāpannā na ca pana matthi duggati.
Sā vandituṃ anadhivaraṃ upāgamiṃ,
Pāsādike kusalarate ca bhikkhavo;
Namassituṃ samaṇasamāgamaṃ sivaṃ,
Sagāravā sirimato dhammarājino.
Disvā muniṃ muditamanamhi pīṇitā,
Tathāgataṃ naravaradammasārathiṃ;
Taṇhacchidaṃ kusalarataṃ vināyakaṃ,
Vandāmahaṃ paramahitānukampakan”ti.
Sirimāvimānaṃ soḷasamaṃ.