Comments
Loading Comment Form...
Loading Comment Form...
“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Addasaṃ virajaṃ buddhaṃ,
vipassiṃ lokanāyakaṃ.
Tīṇi kiṅkaṇipupphāni,
paggayha abhiropayiṃ;
Sambuddhamabhipūjetvā,
gacchāmi dakkhiṇāmukho.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Ekanavutito kappe,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.
Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.