Comments
Loading Comment Form...
Loading Comment Form...
Kāmadhātuyā kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?
Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.
Tattha katame kāmadhātuyā pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime vuccanti “kāmadhātuyā pañcakkhandhā”.
Tattha katamāni kāmadhātuyā dvādasāyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ— imāni vuccanti “kāmadhātuyā dvādasāyatanāni”.
Tattha katamā kāmadhātuyā aṭṭhārasa dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu— imā vuccanti “kāmadhātuyā aṭṭhārasa dhātuyo”.
Tattha katamāni kāmadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ— imāni vuccanti “kāmadhātuyā tīṇi saccāni”.
Tattha katamāni kāmadhātuyā bāvīsatindriyāni? Cakkhundriyaṃ, sotindriyaṃ…pe… aññātāvindriyaṃ— imāni vuccanti “kāmadhātuyā bāvīsatindriyāni”.
Tattha katame kāmadhātuyā nava hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū…pe… ime vuccanti “kāmadhātuyā nava hetū”.
Tattha katame kāmadhātuyā cattāro āhārā? Kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime vuccanti “kāmadhātuyā cattāro āhārā”.
Tattha katame kāmadhātuyā satta phassā? Cakkhusamphasso sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso— ime vuccanti “kāmadhātuyā satta phassā”.
Tattha katamā kāmadhātuyā satta vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā— imā vuccanti “kāmadhātuyā satta vedanā”.
Tattha katamā kāmadhātuyā satta saññā? Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā— imā vuccanti “kāmadhātuyā satta saññā”.
Tattha katamā kāmadhātuyā satta cetanā? Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā— imā vuccanti “kāmadhātuyā satta cetanā”.
Tattha katamāni kāmadhātuyā satta cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu— imāni vuccanti “kāmadhātuyā satta cittāni”.