Comments
Loading Comment Form...
Loading Comment Form...
“Naggā dubbaṇṇarūpāsi,
kisā dhamanisanthatā;
Upphāsulike kisike,
kā nu tvaṃ idha tiṭṭhasī”ti.
“Ahaṃ mattā tuvaṃ tissā,
sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.
“Caṇḍī ca pharusā cāsiṃ,
issukī maccharī saṭhā;
Tāhaṃ duruttaṃ vatvāna,
petalokaṃ ito gatā”ti.
“Sabbaṃ ahampi jānāmi,
yathā tvaṃ caṇḍikā ahu;
Aññañca kho taṃ pucchāmi,
kenāsi paṃsukunthitā”ti.
“Sīsaṃnhātā tuvaṃ āsi,
sucivatthā alaṅkatā;
Ahañca kho adhimattaṃ,
samalaṅkatatarā tayā.
Tassā me pekkhamānāya,
sāmikena samantayi;
Tato me issā vipulā,
kodho me samajāyatha.
Tato paṃsuṃ gahetvāna,
paṃsunā taṃ hi okiriṃ;
Tassa kammavipākena,
tenamhi paṃsukunthitā”ti.
“Sabbaṃ ahampi jānāmi,
paṃsunā maṃ tvamokiri;
Aññañca kho taṃ pucchāmi,
kena khajjasi kacchuyā”ti.
“Bhesajjahārī ubhayo,
vanantaṃ agamimhase;
Tvañca bhesajjamāhari,
ahañca kapikacchuno.
Tassā tyājānamānāya,
seyyaṃ tyāhaṃ samokiriṃ;
Tassa kammavipākena,
tena khajjāmi kacchuyā”ti.
“Sabbaṃ ahampi jānāmi,
seyyaṃ me tvaṃ samokiri;
Aññañca kho taṃ pucchāmi,
kenāsi naggiyā tuvan”ti.
“Sahāyānaṃ samayo āsi,
ñātīnaṃ samitī ahu;
Tvañca āmantitā āsi,
sasāminī no ca kho ahaṃ.
Tassā tyājānamānāya,
dussaṃ tyāhaṃ apānudiṃ;
Tassa kammavipākena,
tenamhi naggiyā ahan”ti.
“Sabbaṃ ahampi jānāmi,
dussaṃ me tvaṃ apānudi;
Aññañca kho taṃ pucchāmi,
kenāsi gūthagandhinī”ti.
“Tava gandhañca mālañca,
paccagghañca vilepanaṃ;
Gūthakūpe atāresiṃ,
taṃ pāpaṃ pakataṃ mayā;
Tassa kammavipākena,
tenamhi gūthagandhinī”ti.
“Sabbaṃ ahampi jānāmi,
taṃ pāpaṃ pakataṃ tayā;
Aññañca kho taṃ pucchāmi,
kenāsi duggatā tuvan”ti.
“Ubhinnaṃ samakaṃ āsi,
yaṃ gehe vijjate dhanaṃ;
Santesu deyyadhammesu,
dīpaṃ nākāsimattano;
Tassa kammavipākena,
tenamhi duggatā ahaṃ.
Tadeva maṃ tvaṃ avaca,
‘pāpakammaṃ nisevasi;
Na hi pāpehi kammehi,
sulabhā hoti suggatī’”ti.
“Vāmato maṃ tvaṃ paccesi,
athopi maṃ usūyasi;
Passa pāpānaṃ kammānaṃ,
vipāko hoti yādiso.
Te gharā tā ca dāsiyo,
tānevābharaṇānime;
Te aññe paricārenti,
na bhogā honti sassatā.
Idāni bhūtassa pitā,
āpaṇā gehamehiti;
Appeva te dade kiñci,
mā su tāva ito agā”ti.
“Naggā dubbaṇṇarūpāmhi,
kisā dhamanisanthatā;
Kopīnametaṃ itthīnaṃ,
mā maṃ bhūtapitāddasā”ti.
“Handa kiṃ vā tyāhaṃ dammi,
Kiṃ vā tedha karomahaṃ;
Yena tvaṃ sukhitā assa,
Sabbakāmasamiddhinī”ti.
“Cattāro bhikkhū saṃghato,
cattāro pana puggale;
Aṭṭha bhikkhū bhojayitvā,
mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.
Sādhūti sā paṭissutvā,
bhojayitvāṭṭha bhikkhavo;
Vatthehacchādayitvāna,
tassā dakkhiṇamādisī.
Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.
Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Vicittavatthābharaṇā,
sapattiṃ upasaṅkami.
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
“Ahaṃ mattā tuvaṃ tissā,
sapattī te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Tava dinnena dānena,
modāmi akutobhayā;
Ciraṃ jīvāhi bhagini,
saha sabbehi ñātibhi;
Asokaṃ virajaṃ ṭhānaṃ,
āvāsaṃ vasavattinaṃ.
Idha dhammaṃ caritvāna,
Dānaṃ datvāna sobhane;
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupehi ṭhānan”ti.
Mattāpetivatthu tatiyaṃ.