Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamaṃ kammassakatañāṇaṃ? “Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī”ti— yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “kammassakatañāṇaṃ”. Ṭhapetvā saccānulomikaṃ ñāṇaṃ, sabbāpi sāsavā kusalā paññā kammassakatañāṇaṃ.
Tattha katamaṃ saccānulomikaṃ ñāṇaṃ? “Rūpaṃ aniccan”ti vā vedanā…pe… saññā… saṅkhārā… “viññāṇaṃ aniccan”ti vā yā evarūpī anulomikā khanti diṭṭhi ruci mudi pekkhā dhammanijjhānakkhanti— idaṃ vuccati “saccānulomikaṃ ñāṇaṃ”.
Catūsu maggesu paññā maggasamaṅgissa ñāṇaṃ.
Catūsu phalesu paññā phalasamaṅgissa ñāṇaṃ.
Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.
Tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “dukkhe ñāṇaṃ”.
Dukkhasamudayaṃ ārabbha…pe… dukkhanirodhaṃ ārabbha…pe… dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ”.
Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarakusalābyākate paññā rūpāvacarā paññā, arūpāvacarakusalābyākate paññā arūpāvacarā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.
Tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṃ.
So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ neti. “Ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abbhaññaṃsu, dukkhasamudayaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te dukkhasamudayaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu. Ye hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, dukkhasamudayaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, dukkhanirodhagāminiṃ paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti, imaññeva te dukkhasamudayaṃ abhijānissanti, imaññeva te dukkhanirodhaṃ abhijānissanti, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abhijānissantī”ti— yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “anvaye ñāṇaṃ”.
Tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ “sarāgaṃ cittan”ti pajānāti, vītarāgaṃ vā cittaṃ “vītarāgaṃ cittan”ti pajānāti, sadosaṃ vā cittaṃ “sadosaṃ cittan”ti pajānāti, vītadosaṃ vā cittaṃ “vītadosaṃ cittan”ti pajānāti, samohaṃ vā cittaṃ “samohaṃ cittan”ti pajānāti, vītamohaṃ vā cittaṃ “vītamohaṃ cittan”ti pajānāti, saṃkhittaṃ vā cittaṃ “saṃkhittaṃ cittan”ti pajānāti, vikkhittaṃ vā cittaṃ “vikkhittaṃ cittan”ti pajānāti, mahaggataṃ vā cittaṃ “mahaggataṃ cittan”ti pajānāti, amahaggataṃ vā cittaṃ “amahaggataṃ cittan”ti pajānāti, sauttaraṃ vā cittaṃ “sauttaraṃ cittan”ti pajānāti, anuttaraṃ vā cittaṃ “anuttaraṃ cittan”ti pajānāti, samāhitaṃ vā cittaṃ “samāhitaṃ cittan”ti pajānāti, asamāhitaṃ vā cittaṃ “asamāhitaṃ cittan”ti pajānāti, vimuttaṃ vā cittaṃ “vimuttaṃ cittan”ti pajānāti, avimuttaṃ vā cittaṃ “avimuttaṃ cittan”ti pajānātīti— yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “pariye ñāṇaṃ”.
Ṭhapetvā dhamme ñāṇaṃ anvaye ñāṇaṃ pariye ñāṇaṃ, avasesā paññā sammutiñāṇaṃ.
Tattha katamā paññā ācayāya no apacayāya? Kāmāvacarakusale paññā ācayāya no apacayāya.
Catūsu maggesu paññā apacayāya no ācayāya.
Rūpāvacarārūpāvacarakusale paññā ācayāya ceva apacayāya ca.
Avasesā paññā neva ācayāya no apacayāya.
Tattha katamā paññā nibbidāya no paṭivedhāya? Yāya paññāya kāmesu vītarāgo hoti, na ca abhiññāyo paṭivijjhati na ca saccāni— ayaṃ vuccati “paññā nibbidāya no paṭivedhāya”.
Sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni— ayaṃ vuccati “paññā paṭivedhāya no nibbidāya”.
Catūsu maggesu paññā nibbidāya ceva paṭivedhāya ca.
Avasesā paññā neva nibbidāya no paṭivedhāya.
Tattha katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā.
Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā.
Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā.
Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Dutiyassa jhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Upekkhāsahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Tatiyassa jhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Adukkhamasukhasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Catutthassa jhānassa lābhiṃ upekkhāsahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā. Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā. Tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā.
Tattha katamā catasso paṭisambhidā? Atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ dhammapaṭisambhidā, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Imā catasso paṭisambhidā.
Tattha katamā catasso paṭipadā? Dukkhapaṭipadā dandhābhiññā paññā, dukkhapaṭipadā khippābhiññā paññā, sukhapaṭipadā dandhābhiññā paññā, sukhapaṭipadā khippābhiññā paññā.
Tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “dukkhapaṭipadā dandhābhiññā paññā”.
Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “dukkhapaṭipadā khippābhiññā paññā”.
Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “sukhapaṭipadā dandhābhiññā paññā”.
Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṇṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “sukhapaṭipadā khippābhiññā paññā”. Imā catasso paṭipadā.
Tattha katamāni cattāri ārammaṇāni? Parittā parittārammaṇā paññā, parittā appamāṇārammaṇā paññā, appamāṇā parittārammaṇā paññā, appamāṇā appamāṇārammaṇā paññā.
Tattha katamā parittā parittārammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “parittā parittārammaṇā paññā”.
Tattha katamā parittā appamāṇārammaṇā paññā? Samādhissa na nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “parittā appamāṇārammaṇā paññā”.
Tattha katamā appamāṇā parittārammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ thokaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “appamāṇā parittārammaṇā paññā”.
Tattha katamā appamāṇā appamāṇārammaṇā paññā? Samādhissa nikāmalābhissa ārammaṇaṃ vipulaṃ pharantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “appamāṇā appamāṇārammaṇā paññā”. Imāni cattāri ārammaṇāni.
Maggasamaṅgissa ñāṇaṃ jarāmaraṇepetaṃ ñāṇaṃ, jarāmaraṇasamudayepetaṃ ñāṇaṃ, jarāmaraṇanirodhepetaṃ ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ.
Tattha katamaṃ jarāmaraṇe ñāṇaṃ? Jarāmaraṇaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “jarāmaraṇe ñāṇaṃ”.
Jarāmaraṇasamudayaṃ ārabbha…pe… jarāmaraṇanirodhaṃ ārabbha…pe… jarāmaraṇanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ”.
Dhammasamaṅgissa ñāṇaṃ jātiyāpetaṃ ñāṇaṃ…pe… bhavepetaṃ ñāṇaṃ…pe… upādānepetaṃ ñāṇaṃ…pe… taṇhāyapetaṃ ñāṇaṃ…pe… vedanāyapetaṃ ñāṇaṃ…pe… phassepetaṃ ñāṇaṃ…pe… saḷāyatanepetaṃ ñāṇaṃ…pe… nāmarūpepetaṃ ñāṇaṃ…pe… viññāṇepetaṃ ñāṇaṃ…pe… saṅkhāresupetaṃ ñāṇaṃ, saṅkhārasamudayepetaṃ ñāṇaṃ, saṅkhāranirodhepetaṃ ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāyapetaṃ ñāṇaṃ. (12--21)
Tattha katamaṃ saṅkhāresu ñāṇaṃ? Saṅkhāre ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “saṅkhāresu ñāṇaṃ”.
Saṅkhārasamudayaṃ ārabbha…pe… saṅkhāranirodhaṃ ārabbha…pe… saṅkhāranirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ”. (22--24)
Evaṃ catubbidhena ñāṇavatthu.
Catukkaṃ.