Comments
Loading Comment Form...
Loading Comment Form...
So ciṇṇamānatto bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannaṃ. Sohaṃ saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. Sohaṃ ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho udāyiṃ bhikkhuṃ abbhetu. Evañca pana, bhikkhave, abbhetabbo—
Tena, bhikkhave, udāyinā bhikkhunā saṃghaṃ upasaṅkamitvā…pe… evamassa vacanīyo— ‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannaṃ. Sohaṃ saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ adāsi. Sohaṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. Sohaṃ, bhante, ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmī’ti. Dutiyampi yācitabbaṃ. Tatiyampi yācitabbaṃ. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannaṃ. So saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchannaṃ. So saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṃghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ yāci. Saṃgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhappaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. Saṃgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Abbhito saṃghena udāyī bhikkhu. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.