Comments
Loading Comment Form...
Loading Comment Form...
Ahu rājā brahmadatto,
pañcālānaṃ rathesabho;
Ahorattānamaccayā,
rājā kālamakrubbatha.
Tassa āḷāhanaṃ gantvā,
bhariyā kandati ubbarī;
Brahmadattaṃ apassantī,
brahmadattāti kandati.
Isi ca tattha āgacchi,
sampannacaraṇo muni;
So ca tattha apucchittha,
ye tattha susamāgatā.
“Kassa idaṃ āḷāhanaṃ,
nānāgandhasameritaṃ;
Kassāyaṃ kandati bhariyā,
ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī,
‘brahmadattā’ti kandati”.
Te ca tattha viyākaṃsu,
ye tattha susamāgatā;
“Brahmadattassa bhadante,
brahmadattassa mārisa.
Tassa idaṃ āḷāhanaṃ,
nānāgandhasameritaṃ;
Tassāyaṃ kandati bhariyā,
ito dūragataṃ patiṃ;
Brahmadattaṃ apassantī,
‘brahmadattā’ti kandati”.
“Chaḷāsītisahassāni,
brahmadattassanāmakā;
Imasmiṃ āḷāhane daḍḍhā,
tesaṃ kamanusocasī”ti.
“Yo rājā cūḷanīputto,
pañcālānaṃ rathesabho;
Taṃ bhante anusocāmi,
bhattāraṃ sabbakāmadan”ti.
“Sabbe vāhesuṃ rājāno,
brahmadattassanāmakā;
Sabbeva cūḷanīputtā,
pañcālānaṃ rathesabhā.
Sabbesaṃ anupubbena,
mahesittamakārayi;
Kasmā purimake hitvā,
pacchimaṃ anusocasī”ti.
“Ātume itthibhūtāya,
dīgharattāya mārisa;
Yassā me itthibhūtāya,
saṃsāre bahubhāsasī”ti.
“Ahu itthī ahu puriso,
pasuyonimpi āgamā;
Evametaṃ atītānaṃ,
pariyanto na dissatī”ti.
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetāya,
patisokaṃ apānudi.
Sāhaṃ abbūḷhasallāsmi,
sītibhūtāsmi nibbutā;
Na socāmi na rodāmi,
tava sutvā mahāmunī”ti.
Tassa taṃ vacanaṃ sutvā,
samaṇassa subhāsitaṃ;
Pattacīvaramādāya,
pabbaji anagāriyaṃ.
Sā ca pabbajitā santā,
agārasmā anagāriyaṃ;
Mettacittaṃ abhāvesi,
brahmalokūpapattiyā.
Gāmā gāmaṃ vicarantī,
nigame rājadhāniyo;
Uruvelā nāma so gāmo,
yattha kālamakrubbatha.
Mettacittaṃ ābhāvetvā,
brahmalokūpapattiyā;
Itthicittaṃ virājetvā,
brahmalokūpagā ahūti.
Ubbaripetavatthu terasamaṃ.
Ubbarivaggo dutiyo.
Tassuddānaṃ
Mocakaṃ mātā mattā ca,
Nandā kuṇḍalīnā ghaṭo;
Dve seṭṭhī tunnavāyo ca,
Uttara suttakaṇṇa ubbarīti.